SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ DECEMBE धभाडभृतमध्यावा मध्यभागनिवेशितमङ्गल्य वस्तुत्वात्प र्णमुखौं पुण्यसुखींवातयैवबन्धनेभ्यो विसर्जयन्तिमुञ्चन्ति पवनबलसमाहतावा तसामर्थ्यप्रेरिताः ऊसियसियत्तिउत्सृतसितपटायानपालेहि वायु संग्रहार्थं महान्पटः उच्छ्रितः क्रियते एवं चासावुपमीयते विततपचे वगरुडयुवतिः गंगासलिलस्यतीक्ष्णा येश्रोतोवेगाः प्रवाह वेगास्तैः संक्षुभ्यंतीप्रेर्य माणासमुद्रप्रतीति ऊ यो महाकल्लोलास्तरङ्गाङ्ग धणापवणवलसमाहया ऊसियसियपसियावितत पक्खा इवगरुलजुवद गंगासलिलतिक्वसोयवेगे व्यापारीतेमगलाइवावरिसुक० आप आपणापोतानाव्यापार कामकाजकरवाप्रवर्त्तताह या तिवारपछीतंगावं तेनावावाहणपुणुच्छ गंक संपूर्णघणाप्रकारनाक्रियाणामस्या नावा माहिथवापुण्य' मध्याक नावामांहे पुण्यनापुण्यकारीभागदेवाने' थापवाथकीमंग लोकवस्तुपणाथकीएहवीपुण्यमुहिक पूर्णमुखी अथवा पुण्यमुखीनावाप्रते व धनथकीनागरथकीम के छोड' तिवारपछीतेनावाविमु क्तत्र धनवाघग्णानागरथकी काणीछतीबाधणायकीछोडीकती पवनवायराने बल सामथ्र्य करी वायरानेवले करीमेरीछतीचला वीकेंतेकेव्हवीले ऊसियड च्छित चोकीधोछें सितपटधोलो पटवस्त्र सिटजेनावानेविषे वायरानेविषे वायरानासंग्रहवा भीमोटोपा EKKER FEE
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy