SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ यैःरसरुधिरादिधातुसमताकारिभिर्दोपनीयैरग्निजननैः दर्पणीयैर्वलतरे: मदनीयैर्मन्मथ नै चणीयैर्मा सोपचयकारिभिः सर्व्वे न्द्रियगात्रमह्लादनीयैः अभ्यंगेः स्नेहनैः अभ्यगः क्रियतेस्म यस्यसोभ्य गितः सन् ततसैलचर्मणि तैलाभ्यक्तस्यस बाधनाकरग्याययञ्चर्म तत्तैलचर्मतस्मिन् सौंयातितेसमायेत्तियोगः केरित्याच्पुरुषः कथंभूतैः प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि यतिकोमला व्विंदियगायपल्हायणिज्जेहिं अम्भिंगिएसमाणे तेलचम्मंस्सि पडिपुणपाणिमाय सुकुमालमोमलत चाहूं एहवोसुगंधसुरहागंधवंतने तेल महागुण कारीतेलादिकने अभ्य गेकरोयादिमन्दयकीघी कपूरपाणीयादिकेकरी के वेअभ्यगे प्रीणनपुष्टकरे रसन्हिरादिकधातुने समतापणेराने वलीकेहये द वलनेयधारेतथा दीपावेजाठराग्निने वलीकेहवेमदनमाथ कंदर्पनावृद्धिकरगाहारा यलीकेहवामांसनी दृष्टिनाकरण हारावली केरवा अभ्यंगसर्व सगलाई द्रियपांचमनेगावशरीरमतेमा दङ्घर्षनाउपजावणधारातेगोकरी अभ्यंगनचोपडनकीछते तिवारीले करो भयोविसामणकरियाभरणीने चर्मतेतेलचर्मकछीये पासेतेकेश्वापुरुपद्ये पडिन्नपूराकिसी ईमोडनहीं एच्वापाणिहाय पायपगते वलीसुकमाल मंचालाघणु कोमल लाळे तलो *************
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy