SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ 個器器樂器器器器蹤器需器繼器器器器器 शतपत्रादिगंधद्रव्यविशेषोवा उत्पनीलोत्पलमित्यादि उत्पलकुष्ठचगंधद्रव्यविशेष दूतिविदेहरायवरकणत्ति विदेहोमिथिलान गरीजनपदसस्य राजाकुभकस्तस्य वरकन्यायासातथा उक्किहाउक्किसरीरत्तिरूपादिभिरुत्कृष्टाकिमुक्तम्भवति उत्कृष्टशरोरेत्तिदेसूण होत्या तएणंसामल्ली विदेहरायवरकणा देसुणावाससयंजाया तेच्छप्पियरायाणोविउलेणंोहि णााभोएमाणौर विहरइतंपडिबुद्धीजावजियसत्तु पंचालाहिवईतएणंसामल्लौविदेहरायवरकरणा कोवियपुरिसे सहावेइश्त्ता एवंवयासौ गच्छहणंतुझ्भे देवाणुप्पिया असोगवणियाए एगंमहं रपछीतेमलीविदेहाक मिथलानगरीनो विदेहदेशतेहनोराजाकुभराजातेहनी वरप्रधानकन्यापुत्रीरजेते देगेऊणावर्धशतसोवर * सथयाछे जेमल्लीकुमरीनेएहवीसोवरसनी माठेरोथ ईछतीतेपाछिलाभवनाछप्रियवल्लभमित्र राजानतेमतेविपुलविस्तीर्ण एहवेअवधिज्ञानेकरी जोतीछतीदेखतीथकी विचरेकरहेछेतेप्रथमप्रतिबुद्धीराजाआदिदेई यावजितशत्रुराजापाचालदेशनोवधि पतिठाकुरोएकराजाप्रते जोतीछतीविचरेतिवारपछीतेमल्ली विदेहामियलानगरीनो देशतेहनोराजाहनीवरप्रधानकन्यापुतीछे 鬆滌器業张業業部器漲器养業業器謊器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy