SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ निर्भयनीरागद्देपनिर्मनिशल्य नि:संगमान्परगणगुणरत्नशीलसागर अनन्तप्रमेयोभव्यधर्माधरचतुरंगचक्रवर्तिन् नमोऽस्तुतेऽई तेनमोऽस्तुते भगवतेइत्यभिधायवंदतेस्म ततोनातिदूरेस्थितः पर्युपासनाचक एवंसर्वेप्यभिपिष'चुःकेवलंसर्वते.शकोऽभिषिक्तवान्तद भिष कावसरेचदंगानः शकवदात्मान पंचधाविधायजिनस्योत्मगधारणादिकियामकरोत् तत:शको जिनस्य चतुर्दिशिचतुरोधवलटप * न भाविचकार तेषाचम्श्रृंगाग्रेऽष्टौतोयधारा युगपडिनिर्ययुः वेगेनचसमुत्येतुः एकत्रचमिलंतिस्म भगवतोमूईनिचनिपेतुः शेपमच्य ते * वदसावपिचकार ततोऽसौपुनर्विचितपंचप्रकारात्मा तथैवग्टहीतजिनशर्निकायदेवपरितः यनिनादापरितांवरतलोजिननाय * कनिनननन्याः समीपेस्थापयामास जिनप्रतिविम्वमवस्थापंचप्रतिसंजहार चौमयुगलंकुडलयुगलंच तीर्थकरस्योच्छीर्षकामलेस्थाप * यतिस्मत्रोदामकांडकंच नानामणिमयंनिनस्योल्लोकेदृष्टिनिपातनिमित्तरमणीयंनिचिक्षेप तत:शक्रोवेत्रमणमवादीत्भोदेवानानि * यद्वाविंशहिरण्यकोटी विंगत्स्वर्णकोटीच जिनजन्मभयनेसंहरतदादेशाच्च जुम्मकादेवास्तथैवचकु: शक:पुनर्देवैजिननन्दानगर्यो त्रिकादिष्व वंघोपणंकारयामास यथाभोभोभवनवास्यादिदेवाःटख तुभगयन्तीयथायोजिनेजिनजनन्यावामशुभमनःसंप्रधारयतित स्याजकमजरीव सप्तधाम स्फुटतु ततोदेयानन्दीश्वरेमचिमान विदधः स्वस्थानानिचजगमुरिति मालायैहितं तत्रयासाध्वितिमा 眾滿器器端器器狀號器狀諾器擺業能光器 兼茶器茶茶器茶聚苯聚器器米捲著捲器器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy