SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ 器 端米洲紫器器器器繼器器端 ANS इतत्य तदेवदृश्यतेतत्रचभक्षयतीत्यर्थः पत्तियत्तिसनातपत्राःवत्तियत्तित्रीहीणापत्राणा मध्यशलाकापरिवेष्टनेननालरूपतयारत्तानि 9 भवंतितह,त्ततयाजातहत्तत्वाइर्तिताः शाखादीनावासमतया वृत्तीभूता:संतोवर्त्तिता अभिधीयंतेपाठातरेण तयावत्तिसंजातत्वचा # इत्यर्थः गर्भिताजातगर्भा: डोडकिताइत्यर्थः प्रसूता:कणिशानापत्रगर्भेभ्योविनिर्गमात् धागतगंधोजातसरभिगंधा: भायतगंधावा * * दूरयायिगंधाइत्यर्थः क्षीरकिताःसंजातक्षीरकाः बदफलाःक्षीरस्यफलतयाबंधनात् जातफलाइत्यर्थः पक्काःकाठिन्यमुपगता:पर्यगताः तएणतेसालीपत्तियावत्तिया गम्भियापसूयात्रागयगंधाखौराईया बद्धफलापक्कापरियागयासल्लद । यापत्तइया हरियाफेरुडाजायायाविहोत्था तएणतेकोडुबियासालीपत्तियाजावसल्लईयापत्तइया । यकीअथवावर्तिताकहता शाखाडालादिकांनीजेवाटलाभूतथईछती तेवर्तिताकहीये गर्भिताउपनोगर्भडोडावंतयईशालिडोडे यावी प्रसूताकणसडानेजतेडोडाथी निसरवाथोकणसड घई आव्योछेउपनोछे गंधसुरभिगंधदूरवेगलोगंधथई तेशालिनाडोडामाहिखी । रदूधउपनोदूधेत्रावी बाधाणोफलदूधनोफलपणेवंधवाथकी ऊपनाफलदाणाएहवीसालियई पाकीकठिनपणाप्रतेपांम्यादाणापर्या
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy