SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ब्रा०टी० ६ १ भाषा त्तिविश्वकपरिगतमात्रश्च कलादिष्वितिगम्यते तथासू रोदानतोऽभ्युपेतनिर्वाहणतोवा वीरः संग्रामतः विक्रांतोभूमण्डलाकमणत: वि स्तीर्णविपुले अतिविस्तीर्णेविपुलेपाचने सैन्यगवादिकेयस्यस्तथा राज्यपतीराजाखतन्त्रइत्यर्थः तमितियस्मा देवं तस्मादुदारादिविशेष त्त सूरेतीरेविक ते विच्छिणविपुलवाहणे रज्जवईरायाभविस्मद् तंउरालाणंतुमेदेवौएसुमिणेदिट्टे नाव आरोग्गतुद्विदीहाउ कल्लाणकार एणंतुमेदेवोसुमि दिट्टेत्तिकट्ट, भुज्जो२ अणुबू हेद्र तरणंसाधा चननाअलंकारभणीदारकपुत्रः उत्प्राबल्यपणेकरी क्योछ बालभावस्वभावजेणेएहवोयको विज्ञानमात्र परिणमययकोएतावता समस्तकलानेविषे जाणप्रवीणथयोयको यौवनवयपास्योथको सूरदातारहोस्ये देवदानथकी सूरवीरहास्य विक्रांतपराक्रमवंतहोस्ये घणीष्टथवीनाआक्रमवाथको विस्तीर्णथकीविपुलाति घणु विस्तीर्णवल सैन्यकटकवाचनवेसरगाइ प्रमुखले जेहनेएहवोथको रज्जबई राजानोपतिस्यामीधणी एहवोराजाहोस्य तंते कारणथकी उदारफार प्रधानकारीया ते हेदेवी वपनदीठोजावशद की अने रावोलकहीये आरोग्यनीरोगकारी तुटिसंतोषनोकरणहार चिरकालनादीर्घ आउखानीकारक कल्याणकारीयापदार्थनोकर ई THE F
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy