SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ 器兼談談幾張器: रस्मयंतिएपंचाणब्वयंजावउवसंपज्जदूतएणसेसेलएरायासमणोवासएजाए अभिगयजीवाजीवेइहयावत्करणादिदंदृश्यंउवलपुरण पावेपासवसंवरनिज्जरकिरियाहिंगरणव धमोक्खसले क्रियाकायिक्यादिका अधिकरण खगनिवर्तनादिएतेनचज्ञानिनोक्तास हज्जेअविद्यमानप्ताहाय्य: कुतौर्थिकप्रेरित:सम्यक्ताविचलनप्रतिनपरसाहाय्यमपेक्षतेइतिभावोऽतएवाहदेवासर जक्खरक्खसकिन्नर किंपुरिसगरलगंधव्यमहोरगाईएहिं देवगणेहिंनिग्गंथाओ पावयणाओअणतिकमणिज्जे देवावैमानिकज्योतिष्काः शेषाभवनपति व्यतरविशेषाः गरुडा:सुवर्ण कुमारा: एवंचैतहातोनिग्ग थेपावयणेनिस्म किए निखिएमुक्तदर्शनांतरपक्षपात: निबितिगिच्छ फलं * प्रतिनिःशंकः लव अर्थश्रवणत: गहिय? अर्थावधारणेन पुच्छिय? संशयेसतिअभिगय? वोधात्विणिच्छियह ऐदंपर्योपलंभात्त्रत एवअद्विमिंजपेमाणुरागरते अस्थीनिचप्रसिद्धानिर्मिजाचतन्मध्यवर्तीधातुरस्थिमिंजारताः प्रेमानुरागेण सार्वज्ञप्रवचनप्रीतिलक्ष णकुसुभरागेणरता दूवरक्तायस्यसतथा केनोल्लेखेनेत्याह अयमाउसोनिग्गंथेपावयणे अट्ठ अयंपरमडेसे सेयणढाउसोत्तित्रायुष्य नितिपुत्रादेरामंत्रणं शेषंधनधान्यपुत्रदारराज्यकुप्रवचनादि असियफलिहेउच्छितं स्फटिकमिवस्फटिक अंत:वारणंयस्यसतथामौ नौंद्रप्रवचनावाप्तवा परितुष्टमनाइत्यर्थः इतिहव्याख्याकेचित्त्वाङाउछितअर्गलास्थानापदनीयऊकतोनतिरचीनःकपाटपश्चा 蒸养养凝器 先搭飛器謎漾紫議洗滌器端器器叢叢叢叢黑紫 * RE
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy