SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ जाण्टी. मन:स्वास्थ्यकरंतत्तथा तसिन तथा कर्पूरश्चलवङ्गानिच फलविशेषाः मलयचन्दनंच पर्वतविशेषप्रभवं श्रीखंडं कालागुरुचकृष्णागुरु प्रवरकुन्दुरकच चीडाभिधानोगन्धद्रव्यविशेष:तुरुष्क चसिल्हकं धूपश्चगन्धद्रव्यसंयोगजइतिहन्दःएतेषां वासम्बन्धीयोधूपःतस्यदह्यमा नस्य सुरभिर्योमघमघायमानोतिशयवान् गन्धउहत:उभूत:तेनाभिराममभिरमणीयंयत्तत्तथा तस्मिन्तथासुष्टुगन्धवराणां प्रधान चूर्णानागन्धोयस्मिन्नस्ति तत्स गन्धिवरगन्धिकं तस्मिन्तथागन्धर्वार्तगन्धद्रव्यगुटिका कस्तूरिकावा तद्गुटिकागन्धवर्तिः तद्भूतसौर क्रु कधूवडज्झतसुरभिमघमघंत गंभ याभिरामे सुगंधवरगंधिए गंधवट्टीभूए मणिकिरणपणा सियंधयारे किंबहुणाजगुणेहिं सुरवरविमाणविलंबवरघरए तंसितारिसगंसिसयणिज्ज सिसा याचलचंदनकृष्णगुरुप्रधानचौडगंधविशेषसेल्हारसधपयोगएहयो संयोगीधपणाने गंधेकरीसरभिसुगंध मघमघायमानघणीगंधेकरी अभिराममनोहरछे तेघरसुंगधप्रधानगंधियायेगंधवर्तिगंधवानीगुटिकासूरावर्ति मणिनेकिरणेकरीगमायोछे अंधकारजिहां घणं किस तिकांतिगुणेकरीने सुरनोविमानने विडंवे तेवरप्रधानधारणीनोषरके तेपुन्यवंतपुरुषस्त्रीने सर्दूवायोग्यले शरीरप्रमाण सूत्र 熊器器器器業能柴器器器器需器鉴器端器 भाषा
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy