SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ 机器端端器器器諾米器装器器器深紫識器器 ग्टहनगरस्थानीयं मनुष्यक्षेत्रं धनसार्थवाहस्थानीयः साधुजीवः विजयचोरस्थानीयं शरीरंपुत्रस्थानीयो निरुपमनिरंतरानंदनिव धनत्वेन संयमोभवति असतात्तिकशरीरात्सयमविधात: आभरणस्थानीयाः शब्दादिविषयाः तदर्थप्रत्तं हि शरीरं संयमविधाते HE प्रवर्त्तते हडिबंधनस्थानीयं जीवशरीरयोरविभागेनावस्थान राजस्थानीय:कम परिणाम: राजपुरुषस्थानीयाः कर्म भेदाः लघुख * 4 कापराधस्थानीयाः मनुष्यायुष्कर्षध हेतवः मूत्रादिमलपरिष्टापनास्थानीयाः प्रत्यु पेक्षणादयोव्यापारा: यतोभक्तादिदानाभावे ? यथासौ विजयः प्रस्रवणादिव्युत्सर्जनाय न प्रत्तवान् एवं शरीरमपि निरसनं प्रत्य पेक्षणादिषु न प्रवर्तते पाथकस्थानीयो मुग्ध र साधुः सार्थवाहस्थानीया आचार्यास्तहि विवक्षितसाधु भक्तादिभिः शरीरमुपष्ट भयंत सावतरादुपश्रुत्योपालं भयंति विवक्षित ___ पत्थ सरोरस्सरक्खणवाएएवामेवजंबूजेणं अम्हणिग्गयेवाणिग्गंथीवाजावपव्व इएसमाणेववगवण्हा । वलशरीरराखिवाने अर्थि अन्नदोधोपरंवीज़ कोईधमहेतुमित्रादिकहेतुई आहारदीधोनहौं परमारथजाणिवो एमधन्नासार्थवा हनीपरिहेजंवू जेअम्हारानिग्रंथसाधुसाधवी प्रवाचारित्रलीधेछते व्यपगतम'केपरिहरेसान अंघोलमर्दनतिलादिकनोअभिं 號幾號养號幾號幾器器機器蒸器茶幾議器盖蒂
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy