SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ नाण्टी ४३ रोमियघट्टमहत्ति दूमितंधवलितं पृष्टंपाषाणादिनाकोमलंकृतं अतएवमृष्टंमहणं यत्तत्तथा तस्मिन्तथाअभ्यन्तरत: प्रशक्तखकी यकर्मव्याटतं शुचिपवित्रंलिखितं चित्रकर्म यत्रतत्तथा तस्मिन तथा नानाविधाना जातिभेदेनपंचवर्णानामणिरत्नाना कुट्टिमतलं मणिभमिकायस्मिस्तत्तथा तत्रतथा पद्म पद्माकरैरेलताभिरशोकलतादिभिः पझलताभिर्वाटणालिकाभिः पुष्पवल्लीभिःपुष्पप्रधा नाभि:पत्रवल्लीभिः तथावराभिःपुप्पजातिभिर्मालती प्रभृतिभिश्चित्रितमुल्लोकतलं उपरितनभागोयस्मिन् तथातत्रहच प्रारुतत्वेन उल्लोयचित्तियतले इत्येवंविपर्ययनिर्देशोद्रष्टव्यइति अथवापद्मादिभिरल्लोकस्य चित्रितंतलंअधोभागोयस्मिन्निति तथाचन्द्यंतइतिचंद He ना:मङ्गल्या:येवरकनकस्य कलशाः सुक्षु निम्मियत्ति न्यस्ता प्रतिपजिताश्चंदनादिचर्चिताः सरसपद्माः सरसमुखस्थगनकामलाः शोभ ___ रयणकुट्टिमतलेपउमलया फुल्लबल्लिबरपुपकजाइउल्लोयचिल्लियवले चंदणवर कणगकलससुणिन्मि वाछे नानाप्रकारनापाच वर्णमणिरत्ननीवाधीभमितलछे पागणोरचिवछे पद्मकमललतावेलरतपय पुष्पवेलिनागरवेलिपुप्फाव लिनीवेलवरप्रधानअनेरी भलीफूलनीजातिकरी उल्लोचंद्रुयानोभलूमूल चितामणसहितछेचंदनमागलिकवरप्रधानरूडासोनाना 器端器器器端器端器器端端諾號 議器器器器端器端端器諾諾諾諾諾諾器 चव भाषा
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy