SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ भाटी० योग्यौता बीजवपनस्य सेतुसीमा मार्गसोमायस्याःसातथा अथवा सप्लष्टादिविशेषणानि सेतूनिकुल्यानलसेक्यक्षेत्राणि सीमास वस्थाःसातथा अनेनतज्जनपदस्य लोकवाडल्यं क्षेत्रवाडल्य चोक्त कुक्क टसंडेयगामपउरा कुछ टास्ताम्बचूडाः षाडेयाः पण्डपुत्रकाः पण्डाएव तेषां ग्रामाः समूहास्तेप्रचुराः प्रभूतायस्यां सातथा चनेनलोकप्रमुदितत्वं व्यक्तीकृतं प्रमुदितोहि लोकः क्रीडार्थकुक्कु टान् पोषयन्ति पण्डाचकरोतीति उच्छुजवसालिकलिया अनेनचजनप्रमोदकारणमुक्त नह्येवं प्रकारवस्वभावेप्रमोदो जनस्य, स्यादिति गोमहिसगवेलगप्पभया गवादयः प्रभूताप्रचुराः यस्यामितिवाक्य गवेलकाउंरचाः आयारवंतचेयजुवइसनिविट्ठवडला आकार वन्तिसुन्दराकाराणि यानिचैत्यानि देवायतनानि युवतीनाच तरुणीना पण्यतरुणीनामिति हृदयंयानिविविधानिसंनिविष्टानि संनिवेशनानि पाटकास्तानि बहुलानि बहनियस्यासातथा उक्कोडियगायगंठिभेयभडतकरखंडरक्खरहिया उत्कोडाउत्कोचालंचे त्यर्थस्तयायेव्यवहरन्ति तेउत्कोटिकाः गावान्मनुष्यशरीरावयव विशेषात्कय्यादेः सकाशात् ग्रथिकार्षापणादिपोहलिकांभिदन्त्याच्छि न्दन्तीति गात्रग्रन्विभेदाः भटाचारभटावलात्कारप्रवृत्तयस्तस्करास्तदेव चौर्यकुर्वन्तीत्य वं शीलास्तस्कराः खण्डरक्षादण्डपासिकाः शुल्कपालावा एभौरहिताया सातथा अनेनतत्रोपद्रवकारिणामभावमाह खेमाक्षेमा असिवाभावात् निरुपद्दवा निरुपद्र्या निरुप 器器端器蒸蒸糕擺 裴端點謊業器器器器装器端器端端瓷器器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy