SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ HT तन्त्र्य सुधर्मस्वामी यात्मनो जंबूखामिने प्रतिपादयति एयमन्ये नापि मुमुक्षुणाभवितव्यमित्य तदुपदर्शनार्थमिति ज्ञाताधर्म कथा याप्रथमज्ञातविवरणं सेवकुमारकथानकाख्य समाप्त। अथसंघाटकाख्यं द्वितीयंज्ञाताध्यवनव्याख्यायतेयस्य चपर्वेगा सहायंसम्बयः र पर्वस्मिन्ननुचितप्रवृत्तिकस्य शिष्यस्य उपालंभउक्त: इसत्वनुचितप्रवृत्तिकोचित प्रतिसयोरनार्थप्राप्तिपरग्यराभिधीयते इत्येवंसम्ब Hधस्यास्य दमुपक्षेप सुन जणमित्यादिकंद्य एवं खल्वित्यादित प्रकृताध्ययनार्थसूत्र सुगमंचैत्त्मचे नवरंजीर्णोद्यानं चाप्यभूत चा 1 जणंअंते समणणं भगवयामहावीरणं पढममणायभायणस अयम? पणत्ते विइयस्मणणाय इतित्रीनागपुरीयतपागच्छे श्रीपासचंदसूरिश्रीसमरचंदररि श्रीराजचंद्रमरिविनेयोपाध्याय श्रीहीरानन्दचन्द्राणाशियलेशेनमुनि प्रेमजीकेन श्रीज्ञाताप्रथमाध्ययनार्थः संपूर्ण:कृतः। यदिजोहेभगवन् अमणेभगवंतेसंपूर्णठकुराईयंत महावीरदेवे प्रथमपहिला ज्ञाताध्ययननोपहिला प्रथमन्यायदृष्टातना अध्ययननो एतलो प्रथमअध्ययनोएहपूर्वोक्तअर्थकह्योतेसाभल्यो हिवेभंतेहेलगवन् वीजा जाताध्ययननो केहयोकुण खोअर्थ प्ररुप्योकह्योछभगवंते तेऊपरिसुधर्माखामी जनप्रतेकहेछे एमागलकहिस्से तिमखलुनिश्चयते 胎盤點器需器諧器器器鉴器端器器端器 联艦機器雞雞雞器器器葬器器器凝聚業
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy