SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ NE यःमार्गणंचच्यल्युत्मर्पणादयः स्थाणुधर्माएवप्रायोघटते इत्याद्यन्वयधर्मालोचनरूपं गवेषणंचेहशरीरकंड्यनादयः पुरुषधर्मा:प्रायो l नघटन्तइतिव्यतिरेकधर्मालोचनरूपं गवेषणंचेच ईशाव्यूजमार्गणगयेषणानितैरर्थशास्त्रार्थोपायव्युत्पादनग्रन्ये कौटिल्यराजनीत्यादौ । यामतिर्योधस्तयाविशारदः पण्डितोयः सईदाव्य हमार्गणगवेषणार्थशास्त्रमतिविशारदः तथोत्पत्तिफ्यादिकयायुद्धाउपपेतोयुक्तःतत्रो र NE त्यत्तिकाअदृष्टाअता अननुभूतार्थविषयाकस्मिकी वैनयिकीगुरुविनयलभ्यशास्त्रार्थसंस्कारजन्या कर्मजारुपवाणिज्यादिकर्माभ्यासम भवापारिणामिकी प्रायोषयोविपाकजन्यातथा श्रेणिकस्यराजोरडषु कार्येषुचभक्तसेवकराज्यादिदानलक्षणकत्येषु विपयभूतेषु तथा 1 मैं कुटु बेषुच खकीयपरकीयेषु विषयभूतेषु येमन्वादयोनिश्चयातास्तेषु आच्छनीय: तत्रमन्त्रामन्त्रणानि पर्यालोचनानि तेषुचराया नीवगुह्यानिलज्जनीयव्यवहारगोपनानि तेषुच रहस्थान्येकान्तयोग्यानितेषुच निश्चयेषुच इत्यमेवेदंविधेयमित्येवंरूपनिर्णयेषुअथवा ] विहाएबुद्धिएउववेए सेणियस्सरणो बहुसुकज्ज सुयकुडुवेसुयमंतसुय गुज्झसयरहस्सेसुयणिच्छए नीबुधिई करीनेउपपेतकहतांसचित अभयनामकुमार श्रेणिकराजानाधणाकार्यनेविषे पोतानाकुटंबनाकाम मंतणानेकामेरा
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy