SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ E 杂器浴器器器器器浆器蒂諾諾张器需装器器器 च्छन्नोवहिर्ट त्यातेजोरहितोऽन्त त्यातचलतिएवंमेघानगारोपिबहित्यापचितमासादित्वान्निस्तेजाः अन्त त्यातुशुभध्यानतप साज्वलतीति उक्तसेवाह तपस्त जः श्रिया अतीवातीवउपशोभमानः२ निष्ठतौति तंअस्थितामेवेत्ति तदेवमस्ति तावन्म उत्थानादिन एणंसमणे भगवंमहावीरे आइगरे तित्थगरेजावपुब्वाणुपुविंचरमाणे गामाणुगामंदुइज्जमाणेसु हंसुहेण विहरमाणे जेणामेवरायगिहेणयरे जेणामेवगुणसिलएचइए तणामेवउवागच्छइश्त्ता अहापडिरूवंउग्गहंउरिहत्ता संजमेण तवसा अप्माणभावमाणेविहरइतएणंतस्ममेहस्सअणगारस्म । करीज्चलेछे तेजसहितछे यावत्तपनातेजरूपश्रियारूपलक्ष्मीकरी अतीवर घणुघणु उपशोभमानसोभायमानदीसेछे तेकालेतिणे समयमणभगवंतश्रीमहावीरदेव धर्मनीआदिनाकरणहारतीर्थनाकरणहार यावत्पूर्वानुपूर्वीइ चालता विहारकरता गामानु ग्रामप्रतेअतिकमतोम्कतोछतो सुखेसमाधि विचरतो जिहाराजग्टहनगरनेविषे जिहांगुणशिलनामायक्षनोचैत्यले तिहावे 38 प्रावीनेयथाप्रतिरूपयथोक्तमार्गे अवग्रहआदेशउतरवानीआज्ञापते ग्रहीने संयमेकरी तपस्याइकरी आपणाआत्माप्रते भावतोवि 器器器器带器器器器器器梁諾器業
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy