SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ 品號說謊器端端端端器 भूतजीवंजीवेणगच्छति जीववलेनेत्यर्थः भासंभासित्ता इत्याद कालत्रयनिर्देश: गिलाइत्ति ग्लायति ग्लानोभवतिसेइत्ति अथार्थ: यशब्दश्चवाक्योपक्षेपार्थः ययादृष्टातार्थः नामेतिसंभावनाया एइतिवाक्यालंकारे अङ्गाराणा भृताशकटिकागन्त्री प्रङ्गारशकटिका त्थाजीवंजौवेणंगच्छा जीवंजीवेण चिकृड् भासंभासित्तागिलाई भासंभासमाणेगिलाई भासं । भासिस्सासित्तिगिलाई सेजहानामएगालसगडीयाइवा कट्टकगडियाइवा पत्तसगडियाद्वा । तिलदंडसगडियाइवा एरंडक सगडियाइवा उपहेदिणासुकासमाणी ससहगच्छ ससहचिट्ठ बोलतोछतो गिलानखेदपामे भाषाप्रतेभापिसुबोलिस्य झोणे स्वरेफरीतिवारपिणगिलानथाई सेअधिवेयथादृष्टांतार्थनामसंभा 0 वनार्थ एवाक्यालंकार जेजिमदृष्टातसंभवेतेतिमकहेते अंगारानीभरीसगडियागाडलौकिमवाजे चालतातिममेघमुनिनोशरीरवाजे छेचालतां काटलाकडाई धणप्रमुखनीभरीगाडलीकिमवाजे चालता सूकापानडानीभरी गाडलौकिमयाजेचालता तिलनादंडतिल रहिततिलघंटानाभरीगाडलौकिमवाजे चालता एरंडकाष्ठमयगाडली यातपतापनेविषे दीधीसकांणीछती कडिरशब्दसहितचाले 柴柴柴器类器能装紧张器器器卷荒旅充 Triri SHRESTANTHEME
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy