SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ जा टी. नसतथातत:कर्मधारयः ततस्तत्रग्रोप्ने उषाकालेविवर्तमानोविचरन् वनेषु वनवारणनांताभिर्वा विविधादित्तंत्ति दत्ता:कजप्रसवै:पद्म 1 H कुसुमे घाताः प्रहारायेनयस्यवासतथा वणरेणुविविहदित्तकयपसघाउत्ति पाठान्तरेतुवनरेणवो वनपासवोविविधमनेकधादिणत्ति ____ करेणु विविहदिणकयपसवधाओ तुम उउयकुसुमकय चामराकम्पपूर परिमंडियाभिरामेषयव । करणहारएहवोहेमंतशीतकालाव्योते केहवोछे कुंदफुलनीजातिविशेषलोध्रटक्षविशेषएसर्वते वृक्षशीपालानेविषे फलेएकारणथकी तेक्षउद्दताफलनीसन्सविडिइजकरीउद्दतउत्कटछे जेशीतचतुकालमाहे तथातुषारहिमपालोतेप्रचरवणोछेजेहनेविषे एहवोजेह * नेएतलेपाणीनीकोडावखाणी हायीनीशीतकाल अतिक्रम्ये उल्लंध्य गइछते हिवतिहानवाग्रीष्मसमयउष्णकालउगालोप्राप्त प्राव्येछतेते उष्णकालनेविषेविवर्तमानविचरतोप्रवर्ततोके हवाले वनखंडकरेणुचाथिणीतेणीएविविधषणाप्रकारनादिन्नदीधार कजप्रसवैःकपा णीतेहथकोजउपनाजेकमलते इनाजेफूलएतले कमलनीपाखडीतेणेकरीघातप्रहारजेहनेएतलेपाणीनीकोडावखाणीहाथीनीहेमेवत' * ऋतुथकीजकहताऊपनाजेकुसुमफलतेणेकृतकीधाछेचामरनीपरेकर्णपूरकांननापूरतेणेकरीपरिमंडितसोभायमानएहवोअभिराम भाषा 謊器端罷器器需蹤器架 梁器器器然 端器農業器器器器器器默默諾器器 २८
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy