SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ योजातिम्मरगाविशेषणमाश्रित्यवर्णितः दयग्गसंजायकारगावृत्ति दवाग्ने' संजातस्य कारगास्य भयहेतुर्निवृत्तये इदं दवाग्निसंजातका रणार्थमर्थ' शब्दस्यनिरृत्यर्थत्वात् कचित्दवग्गिसंता कारगाट्टत्तिदृश्यते तत्रच्या ग्निसंत्रागकारणायेतिव्याख्येयं मंडलंघाए सित्तिर विहरद् तरणंतु प्रमेहाचण्याकयाद् पदमंपाउसियंमहावुट्टिकायंसि सगिवायंसि गंगाएमहाण इ' अदूरसामंते बहुहिंहत्यौ जावकलभियान्हिय सत्तहिंहत्थिसएहिं सङ्घिसंपरिबुडे एगंमहंजो यणपरिमंडलंमर्हति महालयं मंडलंघारसि जंतत्यतगांवा पत्त वाकवा कंटएवालयावा वल्लोवा तेमोटुंवृचादिकने उपघात छेद वा भगी माडलंकरु इमकरीने इमनिचारेविमाने विचारीने सुसमाधिदू विचरेके तिवारपछोतु हे मेघएकदाम सावे प्रथमवर्षाकालनेनि घटटिपडते ते एतलेघगोयरसात वरसते ते गंगानामामोटीनदीने पातिवेग लूंनहौदूकडोनहौंएहवं घणाचायीपणायिगीनीपालिकायिगणी सातसयदायिणीसंघाते परियोश्तो एकमोटोयोजननोपरि सामस्त्यपणे मांडलोकरे महामोहनादिछेदीकरी नेतिहारणापथवापानडाकाट लाकडा कांटानार चलता बेलिखीला सुंटानी
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy