SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ राष्ट्रकालसमयोविकालः बहाराइगियाएत्ति यथारनाधिकतयायथा ज्येष्ठमित्यर्थः सय्यामयनंतदर्थ संसारकाः संखारभूमयः प्रस्मिं चणंच गोपमाएयव्यंतएंसे मेঈकुमारेसमणस्स भगवचोमहावीरस्ययं तिएइमंण्यारूवंधम्मियंउ वएर्संगिसम्मसम्मंपडिवज्जर तमागाएतहागच्छत चिद्दूजावडठ्ठाएउदायपाेहिंभूएन्हिंजीवेन्हिंसत्त हिं संजमइजं दिवसं चने हेकुमा रेसु उगवित्ता आगाराची अगगारियंपञ्चद् एतस्मदिवस स्मपुव्वावर मागादिकरानियाने द्यर्थेप्रमादरियो उद्यमकरोदासर्वदा तिनगरपरीषकुमार ऋणि श्रमण भगवंतश्रीमहा पीरदेवनाममीपनेविषे एमत्यचज्यो धार्मिकधर्मसंबंधी उपदेशप्रते सामलीने मस्य कुमती परेतितरा पनि संगीतारक रेतेपूर्वोक्तआज्ञाबेकरी तिमर्यायेघाले तिमऊभोरसे याप्रमादनिद्राालयेकरी जागीनेमानिने द्रियादिनीभूत यनम्पतिमातनीवपंचेंद्रिीमात पीपाणी अग्नियामा यात्रिकराविपाने िजतनकरजेदिवसमते मेघकुमार ज्यनेघरय श्रीनीमरीने अनगारसाभुपगाम तेथयो टीचालीधी तेचियविनामत्यपरा मानममय करता विकाराविनो फालतेडनेविये
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy