SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ mm銎噐惴惴惴鞫噐噐噐業 हिप्रतिमल्लोमुष्यादिनाक नादिनाकिंभूतःसन्ष्टत्याचित्तस्वास्थ्य नधणियंति अत्यर्थपाठातरेण वलिकाहढाववाक चायेनसतथा मल्ल रणेनवस्त्रादिदृढबद्धकक्षसन्त्रिहन्तीति एवमुक्तमिति तथामर्यादया अष्टौ कर्न्यशत्रून् ध्यानेनोत्तमेनशुक्ल नाप्रमत्तः सन् तथापायत्ति प्रान हिवितिमिरं अपगताज्ञानतिमिरपटलं नास्मादुत्तरमस्तीति अनुत्तरं केवलज्ञानंगच्छचमोक्षं परंपदंशाश्वतमचलं चेत्येवं चकार कक्ख महाहिय अट्टकम्मसत्तूज्झाणेणं उत्तमेणं सुक्कणं श्रप्यसत्त पावयवितिमिरमणुत्तरं केवलणाणं श्रमणधर्मयतीनाधर्मयतीनाधर्मने वशवर्त्ती तेमाहियकीहणजे निग्रहकरजेजीपजेतु एकारणरागई परूपीयामलतपे करीनेतप वारभेदवान्यअभ्य ंतरछभेदत णे मरीजी जेके हवोछतो तु' हे मेघष्टतिसंतोषनेविषे अथधैर्यनेविषे धणियत्रजवद्धवाध्योके कक्षकाछ डोजेणेएहवोछतो बलीकेहवो मर्द जे आठ कर्मरूपशतुवैरीप्रत मर्द जेथे करीनेध्याने करीने आर्त्तरौद्र्ध्याननिषेधवाभणीउत्तम प्रधानशुक्लध्यानेकरी मर्द जेकर्मशत्रुप्र त े अप्रमत्तप्रमादरहितछतो तिमिररहितउद्योतरूपएहवो अनुत्तर सर्वोत्या टप्रधान एडवोके बलज्ञानतेप्रते तु पासेस गच्छक जाने मोक्षपरम उत्कृष्टपदप्रते एतावतामोक्षपडचजे त केहनोले सासतोछे वलीकेहवोम्यचलनिश्च ≡ 鼗業惴惴惴惴惴
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy