SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सावथामूविशान्नष्टचेतसिसति गुबीअलघुशरीरायासातथा परगुनिसत्तेव चम्पकलताकुट्टिमतलेपतितेतिसम्बन्धः नित्तमहेवे न्द्रयष्टिरिन्द्र केतः विमुक्तसन्धिवन्धनालथीकृतसंधानाधसत्तीत्यनुकरणे ससरसमे व्याकुलचित्ततया उवत्तियाएति पयतितयाक्षिप्त कुमालविकिणकसहत्थामुच्छावसतचेयगुरूईपरतुणियत्तवचंपगलयाणिवत्तमहेवई दलहौविमु । कसंधिवंधणाकोट्टिमतलंसिसळगेहिं धसत्तिपडियातएणंसाधारिणोदेवोससंसमोवत्तियाएतुरियंक प्र खुम्मियरांणीने भूमि पडवाथकी प्रदेषातरनेविषेनन्याले चुर्णययाले भूमिनापडवाथकी जभागाळेधउलावण्याकंकणचूडीजेहनी । a पबभट्ठअलगोथयोछे उत्तरासंगऊपरोढवानोवस्त्रजेइनो सुकमालसंहालोएइवोविकीर्ण परहोपरनोविखराणोछे केशपात चोटीजे लाई हनीतथानावसथकी नाठीचेतनाईयकीनोभारीगरीरययो तथाफरसीइंकाच्योचापानीलताभूमिगानेविषेपउनेहनीपरे । राणीभमिपडी तथानिटत्त्योपरिपूर्णथयोमेह उत्सव विशेषतेहवौइन्द्रयष्टिइन्द्रथंभनी लाकडीथाभारुपतेविमुक्तमूकाणीसन्धिनाबंध 1 नधीमकाणीबंधनथौटीएहवीभूमिकानेविषे सर्वाङ्गकरीधसकीहेठेपडे तिमइन्द्र लाकडोनीपरे राणीसर्वाङ्ग धसकएचयोशब्द 器装紫光器端院 器器端端端器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy