SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ 張殻業 विइरदू तएगांसेमेहेकुमारे ते हवेडग्गे जावएगदिसाभिमुड़े गिगच्छमाणे पासपासित्ताइत्यादिस्फुटंइन्द्रमहोत्सवः एवमन्यान्यपि पदानि नवरंस्कन्दःकार्त्तिकेयः रुद्रः प्रतीतः शिवोमहादेवः वैश्रमणोयचराट् नागोभवनपतिविशेषः यच्चोभूतश्च व्यन्तरविशेषः चैत्यं इज्जपुरिसंसद्दावेद् एवं वयासौकिण' भोदेवाखुप्पिया अज्जरायगिण्यरे इंदमहेद्रवा खंदमहेद्र वाएवंरुद्दसिवेवेसमणणा गजक्ख भूणयतितलायरुक्ख चेदूयपव्वयउज्जाणगिरिजत्ताइवाजडणंउग्गां माहिथइनेएकदिसेएक एहवोकहतोडओ नाभोगकुलनाराजन्य कुलनाक्षत्रियकुलना मनुष्यनासमूह जावशब्दथी बीनाइवोलकहिवाराजग्टह नगरने जदिशिने सामुहानीसरेछे जाइछे देखेदेखीनेकंचुकी पुरुष नगरनीवार्त्तानाक हणारापुरुषप्र तेतेडावे तेडावीने स्यले हेदेवानुप्रिय आजराजग्टहनगरनेविषे इद्र महोत्सवले वाअथवास्क दखामी कार्त्तिकतेहनो उत्सव एणेप्रकारे रुद्रदेव विशेषनो महोत्सवशिवमहादेव वैश्रमणकूवेरदेवता नागभुवनपतिविशेष यक्षभूतव्यं तरविशेषते हनामहोत्सवद्येस्यं तथानदीतलावर क्खरच्चचेत्यसामान्यप्रकारे प्रतिमापर्वतते हना महोत्सव उद्यानयाता उद्यान उजागीनिमित्त वनखंडे जाइबोगिरियात्रागिरिनिमित्ते 噐鼗噐噐爫噐讜黹銎惴惴噐鼗柒 業
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy