SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ * पंति अस्थायमर्थः शृगाटकादिषु यवमहाजनशब्दादयसनपद्धजनो अन्योन्यस्य वमाख्यातीतियाफ्यार्थः मइयाजणसद्दे इवत्तिमहा और न्जनशब्दः परस्परालापादिरूपः कारोअलंकारार्थ वायब्दः पदान्तरापेक्षयासमुच्चयार्थः अथवासह इवत्ति पूइसंधिप्रयोगादिति V प्रयोगोद्रष्टव्यः सचोपप्रदर्शने यवमहान् जनशब्दइतिया यत्रजनव्य हतियातत्समुदायइत्यर्थः जनवोलोव्यक्तवर्णोध्वनिः कलकल:स एवोपलंभमानवचनविभाग: ऊर्मि :संवाध: एवंउत्कलिकालघुतरः समुदायएय सन्निपातोपरापरस्थानेभ्योजनानामेकत्रमीलनंतत्र बहुजनोन्योन्यस्य आख्यातिसामान्यत: प्रन्नापयतिविशेषतो बोधयतिवा भापतेव्यक्तपर्यायवचनतः प्ररूपयति उपपत्तित: इहागए * तिराजग्टहेइइसंपत्तेत्ति गुणशिलके इहसमोसड्ढेत्ति साधूचितावग्रहे एतदेयाच इच्छेवरायगिहेत्यादि महापडिरूवंति यथाप्रति रूपमुचितमित्यर्थः तमितितरमात महाफलंति मत्फलं पर्थोभवतीतिगम्यं तशरूवाणंति तताकारस्वभावानां महाफलजननस भावानामित्यर्थः नामगोयस्मत्ति नागोयाहन्छिकस्याभिधानस्यगोत्रस्यगुणनिप्पन्नस्य सवगयाएत्तिश्रवणेनकिमंगपुगात्तिकिमंगपुन रिति पूर्योक्तार्थस्यविशेपद्योतनार्थ: मंगेत्यामंत्रणे अथवापरिपूर्णएयायंशब्दोविशेषणार्थतियभिगमनंअभिमुखगमनंवंदनंस्तुति:नम स्यनंप्रणमनं प्रतिपुच्छनं शरीरादिवा प्रमः पर्युपासनंमेया एतज्ञायसात्तातंया तथाएकस्याप्यार्यस्य मार्यप्रगोटकत्वात् धार्मिकस्य
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy