SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ * ध्वजा:केतवोवावयत्ति गोकुलानिदशसाहसिकेणगोवजेनेत्येवंदृश्य नाडयत्ति बत्तीसबदेणं नाडगेणमितिदृश्य द्वात्रिंशदच्छ द्वात्रिंश त्पात्रबद्धमितिव्याख्यातार: पासत्तिासेआसप्पवरे सव्वरवणामए सिरिधरपडिरूवे श्रीग्टभांडागार एवंहस्तिनोपि यानानिथ कटादीनि ग्यानि गोल विषये प्रसिद्धानि जपानानि विहस्तप्रमाणानि चतरसाणि वेदिकोपशोभितानि शिविकाः कुटाकारणा पछादिताः स्यन्दमानिकाः पुरुषप्रमाणायामा जंयानविशेषाः गिल्लयः इस्तिनउपरिकोचररूपामानुषंगिलंतीवेति लाटानांयानि अडपल्यानानि तान्यन्यविषयेषुषिल्लीयो अभिधीयते रत्तिसाग्रामिकाः पारयानिकाचाष्टाष्ट तत्रसंग्रामरथानाकटौप्रमाणाफलक * वेदिकाभवति वाचनान्तरे थानंतरमश्वाइस्तिनश्चाधीयन्ते तत्रतेवाइनभूता: ज्ञेयाः गामत्तिदशकुलसाहसिकोग्रामः तिविहदीवत्ति विविधादीपाः अबलम्बनदीमाः एटशारदाइत्यर्थः उत्कम्पनदीपाः अर्ध दण्डवन्तः पञ्जरदीपाः अभ्रपटलादिपञ्जरयुक्ताः त्रयोप्य तेत्रिविधाः सुवीरूमाः तदुभयमयत्वादिति एवंस्थालादीनि सोवर्णादिभेदात्तिधावाच्यानि कविकाकलाचिकाअवपडयत्तितापि न काहस्तकः प्रवत्तियवपाक्यातापिकेति सम्भाव्यते भिसियाउत्ति आसनविशेषाः करोटिकाधारिकाः स्थगिकाद्रवकारिका:परिहा रिहासकारिकाः शेषरूढितोऽवसेयं अन्न चेत्यादि विपुलंप्रभतंधनं गणिमधरिममेयपरिच्छेद्यभेदेन चतुर्थकंकनकंच सुवर्णरत्नानि AWARENESH
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy