SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ भोज्यमानः परिगीयमानः तथाविधवालोचितगीतविशेषैः उपलाल्यमान: क्रीडादिलालनया पाठान्तरे उवनचिज्जमाणे२ उवगाइ ज्जमाणे२ उवलालिज्जमाणे उवग हिज्ज माणेर आलियमानइत्यर्थः ४ अवपासिज्जमाणे२ कथंचिदालिज्यमानएव परिर्वदिज्जमा २स्तूयमानइत्यर्थः परिचुंविज्नमाणेः इतिप्ररंग्यमानः चंक्रम्यमाणः निर्वातकिर्व्याघाते गिरिकंदरेत्ति गिरिनिकुजे आलीनदूव चंपकपादपः सुखंसुखेनवर्द्ध तेस्म ति प्रचंक्रमणकं भ्रमणंचडोपनयनंमुण्डनं महयाइड्ढीस कार समुदपणंतिमहत्या ऋद्ध्याएवंसत्कारेण वचंपगपायवे सुहंसुहेर्णवद् तरणंतस्ममे हस्मकुमारस्त अम्मापयरो अणुपुव्वेणंणामकरणंचपज्जे मणंचपवचंकमाणंच चोलोपण्यंच महया २ इड्डौसक्कारसमुद्रणं करिं सुत एणं तं मेहकुमार अम्मा र्वतनीगुफाइ' लीननीपरे लोणचंपकटचवधेतिम सुखेसुखे आवाधारहितमेघकुमारवधे तिवारपछी मेघनामाकुमार नामातापिता चानुपूर्इ अनुक्रमे नामथापनाकरे डलरावताथका पंचकमाणपरिभ्रमणभमतो अरहोपरहो चूटाचोटलीनो मु'डनकरे इम मोटी२ऋद्धिने परचवेकरी इमसत्कारपूजादू समुदाये करे लोकनासमूहनीपूजाकरता एतले पुत्र नाउत्सव करेके 《器装諧朵朵朵紫業柒輜叢羆\器縣쀼菾響& तिवारछौते
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy