SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ENER 《 यशस्वी ख्यातिमान् इहविशेषणचतुष्टयेप्यनुखारः प्राकृतत्वात् जितकोधइत्यादि तुविशेषणसप्तकं प्रतीतंनवरंकोधादिजयः उदय प्राप्तकोधादिविफलीकरणतोवसेयः तथाजीवितस्य प्राणधारणस्याभावांछा मरणाच्च यज्ञयंताभ्या विप्रमुक्तः जीविताशा मरणभयवि प्रमुक्तस्तदुभयोपेक्षकइत्यर्थः तथातपसाप्रधान उत्तमः शेषमुनिजनापेचया तपोवाप्रधानंयस्य स तपः प्रधानः एवंगुणप्रधानोपिनवरं गुणाःसंयमगुणाः एतेनचविशेषेण येनतपः संयमौ पूर्ववद्धाभिनवयोः कर्मणोर्निर्जरणानुपादान हेतु मोक्षसाधने मुमुक्षूणामुपादेया वुपदर्शितौ गुणप्राधान्य प्रपंचार्थमेवाड एवं करणेत्यादि यथागुणशब्द नप्रधानशब्दोत्तरपदेन तस्यविशेषणमुक्तमेवं करणादिभिरेकविं यपरौसहे जौवियासामरणभयविध्यमुक्के तवप्पहाणेगुणप्पहाणे एवंकरणचरणणिग्गहणिच्छय क्रोधजीत्योछे जौत्योछे जिणे अभिमाननीतीके जिणेमाया लोभटष्णाजीतीके पांच द्रियजीताके जिननिद्राजीतीछे बावीसपरि सहजीता जीवतव्यनी आसामरणनोभय तेहथकी मूकाणाके तपछे प्रधान जेहनो अथवा तपेकरीप्रधान के संयमगुणेकरी प्रधानके करणपिंडविशुद्धादिकतेणेकरीप्रधान चरणदसविधे श्रमणधर्म निश्च तेहनोविनयतथा अनुष्ठानविषे अवस्यकरणी चार्जवमाया
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy