SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ SEX EXEE निर्हत्तकृते शुचीनांजातकर्मणा करणेवारसा हदिवसेत्ति द्वादशाख्ये दिवसेइत्यर्थः अथवादादयानामत्रा समाहारोद्वादशाहंतस्य दिवसोयेन द्वादशाह: पूर्यते तत्रतथामित्राणि सुहृदः ज्ञातयोमातापित्टम्वात्रादयः निजकाः स्वकीयाः पुत्रादयः खजनाःपिढव्यादयः सम्वन्धिनः खशुरपुत्रश्खशरादयः परिजनो दासीदासादिः वलंचसैन्यंच गणनायकादयस्तु प्रागभिमइतिमहालपत्ति अतिमहतिया वलंचत्रहवेगणणायगजावश्रामंतेत्तित श्रपच्छारहायाकयवलिकम्माकयकोउयनावसव्वालंकारवि भूसिया महद्दमहालयंसि भोयण मंडवंसिविपुलं असणंपाखाइमं साइमं मित्तणाइगणणायगजाव पान खादिम खादिम ४ नीपजावेनीपजावीने मित्रज्ञातमातपिता भाईसगानिजकआगणापुत्रादिक खजनपीतरीयाकाकादिक संबंधिपोताना पुत्रनासुसरादिपरिजनदासदासी प्रमुखबलसैन्यनायकचपुनः इमवडषणागणनायकखामी जावशब्दथी बीजाईबो लकहिवाते द्यामंत्रेनिङतरे तिवारछ कुमरनामातापितास्त्रनकरे पछेवलिकर्मघरनादेवनी पूजाकरे पकरे कौतुकमपीतिलक चौपानीटीकोदीवे प्रायच्छित्त करी विघ्ननिवारवाभणी मंगलीक सरसवही प्रमुखकरिविभूषित सभायोग्यमंगलीक वस्त्र शरीरे पहि 黑米糕装
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy