SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 加諾器器端機器器器器器端點點點器端器器 तंतेएववामहितं पूजनं यत्रतत्तथा गोसीससरसरत्तचंदणदहरदिण पंचंगुलितलं गोशीर्षस्यचंदनविशेषस्य सरसस्यच रक्तचन्दनस्य चन्दनविशेषस्यैव दई रेणचपेटारूपेण दत्तान्यस्ताः पञ्चाङ्ग लयस्तलाहस्तका यस्मिन् कुद्यादिषु तत्तथा उवचियचंदणकलसं उपचि ताउपनिहिताः ग्टहान्तः कृतचतुष्कष चन्दनकलसामगल्यघटायत्र तत्तथा चंदणघडक्यतोरणपडिदुवारदेसभागं चन्दनघटा: सुष्ठकृतास्तोरणानिच प्रतिहारं हारस्यदेशभागेषु यत्रतत्तथा आसत्तोसत्तविपुलवट्ठवग्यारियमल्लदामकलावं आसक्तोभमिलग्न:उ त्मक्तश्चउपरिलग्नोविपुलोरत्तो वग्धारिउत्ति प्रलंयोमाल्यदाम्नां पुष्पमालानाकलाप: समूहोयत्रतत्तथा पंचवणसरससुरभिमुकपुप्फ पुंजोवयारकलियं पंचवर्णाः सरसाः सरभयोयेमुक्ता करप्रेरिताः पुष्पपुञ्जास्तैर्यउपचार: पूजाभूमेस्तेनकलितं कालागुरुपवरकुंदुरु H कतुरुकधूवडज्मतमघमपंतगंधद्ध याभिषामं कुदुरुक्क चौडा तुरुक्क सिल्हकं सुगंधवरगंधियं गंधवट्टिभूयं नडनहगजल्ल मल्लमुट्ठियवेलं बगकहकहगपवगलासगाइक्खगलंखमंखवणइल्लतबवीणिय अणेगतालायरपरिगीयं तत्रनटा: नाटकानानाटयितारःनतका येन त्यन्तिअंकेलाइत्य के जल्लावरत्राः खेलका राज:स्तोत्रपाठकाइत्यन्ये मला:प्रतीताः मौष्टिकामलाएवयेमुष्टिभिः प्रहरन्तिविडम्बकाः विदूषका:कथाकथकाः प्रतीताः सवका: येउत्सवन्ते नद्यादिकंवातरंति लासकायेरासकान गायंतिजयशब्दप्रयोक्तारोवाभांडाइत्यर्थः 器带带带粘牆器端器端課號號带端雅
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy