SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ जावनंदिरुक्खा कुसविकुसविसहरुक्खमलामलमंत वित्पडिरूवा तेणंतिलया जावनंदिस्वखा यणाविहहिं पउ मलयाहिंनागलयाहिं असोगलयाचि चंपगलयाहिं चूयलयाविणलयादिवासंतियलयाहिं कुदलचाहिंसामलचाहिं सवयोसमंता Vs संपरिक्खित्ता तागपउमलयात्रो निच्चंकुसुमिया जावपडिरूवा तस्मगंअसोगवरपायवम्म हेढाई सिंग्व धसमिलीगिक धासन्नमित्व थ:एत्थणंमएके पुढपिसिलापट्टएपणते एत्यगंति शब्दोगोकवरपादपस्य यदधोवेत्येवंसम्बधनीयः विखभायासमुप्पमाणे किण्हे पंजणकवणे कुवलय इलहरकोमेज्ज अागासकेसकज्जलंगी संजणसिंगभेयरियजन फल यसणकसणगंधगानीलुप्पलपत्तनिकर प्रय सिकुसुमप्पयासे नीलइत्यर्य ग्रंजनकोवनस्पतिःलचरकोगेयं बलदेवयस्त्र कज्जलागीकज्जलग्टकं टाभेदः महिपादिविपाणच्छेद: रिष्टकरत्न असनकोनीयकाभिधानोवनस्पतिः सन्नन्धगां सनपुप्पटत्त मरकतमसारकलितनयणवियरासिवग मरकतंरत्नमसारो मरणीकारकः पापागावियेष: कउित्तति कडित्तत्तिविशेष: नयनधीका नेत्रमध्यतारा तद्रासिवर्ग: कालइत्यर्थः निघणेस्निग्ध घन: अमिरे अटशिराः घटकोण इत्यर्थः पायंसतलोवमे मरम्म ईशामिगउसभतरगनरमगरवानगकिनरररसरभ चमरयणलय पउमलयभत्तिचित्ते ईहामृगाःकाः व्यालका: स्वापदभजगाः पाईगागरूयवूरणवणीय तलफासे ग्राजिनकंचममयवस्त्र रुतं 器能提諾諾器器器器堵器送器凝器器義器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy