SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 黑譁噐器業 यपरिलंबमाणनरमगरतुरगमुह सय विणिग्गडग्गिण पवर मोत्तियवि रायमाणमउडकडाडोवदरिस णिज्जोतत्र व्याघूर्णितानि चंचलानि विमलकनकप्रतरकाणिच अवतंसकेच प्रकंपमानेचलोलान्यतिचपलानि ललितानिशोभावंति परिलंबमानानि नरमकरतुरगमुख शतेभ्योमुक्कुटाग्रविनिर्मितैतन्मुखाकृतिशतेभ्यो विनिर्गतानिनिःसृतानि उद्गीर्णानीववातानीवोद्गीर्णानि यानिप्रवरमौक्तिकानिवरमु क्ताफलानितैर्विराजमानंशोभमानं यन्म कुटंतञ्चेति द्वन्दस्तेपा उत्कट आटोपस्त े नदर्शनीयो यः सतथा अणेगमणिका गरयापरिमं 'डियभागभत्तिचित्तविणि उत्तगमणगुणजणिय पेखोलमाणवरललिय कुंडलुज्नलिय अगिआभरणजागियसोभे अनेकमणिकनक रत्ननिकरपरिमंडितभागे भक्तिचित्र विच्छित्तिविचित्रे विनियुक्त कयोर्निवेशिते गमनगुणेनगतिसामर्थेन जनितेकृते प्रेखोल मानेचंचले येवरललितकुंडलेताभ्यामुज्वलितेन उद्दीपनेनाधिकाभ्यामाभरणाभ्याउन्चलिताधिकैर्याचाभर गौश्चकुंडलव्यतिरिक्त जैनि ताशोभायस्य सतथा गयनलमल विमलसमा विरायमाणरूवो गतजलमलं विगतमालिन्यं विमलंदर्शनमाकारोयस्य सतथा श्रतएववि राजमानंरूपंयस्यसतथा ततः कर्मधारयः अयमेवोपमीयते उदितदूयकौमुदीनिशाया कार्त्तिको पूर्णमास्या शनैश्चरागार कयोः प्रतीत योःउज्वलितदीप्यमानःसन् योमध्यभागेतिष्ठतिस्तथा नयनानंदोलोचनात्रादकः शरञ्चन्द्रइति शनैश्चरागारकवत् कुंडलवञ्चतस्य
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy