SearchBrowseAboutContactDonate
Page Preview
Page 1334
Loading...
Download File
Download File
Page Text
________________ mammam 杂端點點器端點荒器端器端端器器器 * पृष्टान् काश्चिदितिरूपकं २ चक्कागपट्टवरिणत्तिचकवाक: पक्षिविशेषस्तत्ष्टष्ठस्य ववणों येषांते तथातान्सारसवर्णाश्चईसवर्णान्काचित् । * इतिपद्याई केइत्यअभवणत्तिकाचिदत्रामवर्णान् पक्कतलमेहवणात्ति पक्कापक्कपत्रीयस्तलस्तालरक्षः सचमेघश्चेतिविग्रहस्तस्य वव । ोयेषातेतथातान् पबिरलमेहवरणत्तिकचित्पाठ: तथावहुवरणाके इत्ति बभ्र वर्णान्काश्चित्यिगानित्यर्थ, बाहुवर्णानितिक्वचिदृश्य तेरूपकमिदं ३ तथासंभाणुरागसरिसत्ति संध्यानुरागेणसदृशान्वर्ण तइत्यर्थः सुयमुहगुजरागसरिसे इत्यके इत्तिसकमुखस्यो । जाई स्यचप्रतीतस्य रागेणसदृशोरागोयेषातेतथातान् यत्र इहकाचिदित्यईएलापाडलगोरेत्ति एलापाटलापडलोवर्ण विशेषोऽथवा एलाचपाटलाचेत्येलापाटले तह होरा येतेतथातान् सामलयागवलसामलापुणोके इत्तिश्यामलता प्रियंगुलतागवलंचमहिषशृंगंतही च्छयामलान्यामान् पुन:काश्चिदितिरूपकं४ वइवेभसा यनि सत्तिएकवर्णनाव्यपदेण्यानित्यर्थः श्रतएवाहसामाकासीसरत्तपायत्ति श्यामान्कासीसंरागद्रव्यंतहद्य तेकासीसास्तचरक्ताचपीताच येते तथातान्शवलानित्यर्थः अञ्चतविसद्धावियणतिनिर्दोषाच त्यर्थः णमित्यलंकारे घामजाइकुलविणीयगयमच्छरति पाकीर्णानाजवादिगुणयुक्तानासंबंधिनी नातिकुलेयेषा तथातेचतेविनीता स्वगतमत्सराश्चपरस्परासहनवर्जिता निर्मसकाचेतितेतयातान् हयवरत्तियानामखानामध्ये वरान् प्रधानानित्यर्थ:जहोवदेसकम *
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy