SearchBrowseAboutContactDonate
Page Preview
Page 1317
Loading...
Download File
Download File
Page Text
________________ 派樂器器燃器装器器 पडिणिक्खमरत्तो बहियाजणवयविहारविहरेड् तेणंकालेणं तेणंसमएणं अरहाअरिट्टणेमो जेणेवसुरवाजणवए तेणेवउवागच्छदत्ता सुरद्वाजणवयंसिसंजमेणं तवसाअभ्याणं भावेमाणे विह रइतएणं वहुजणो अपमरणस्सएवमासिद एवंखलु देवाणुप्पिया अरिहाअरिट्टणेमौसुरठा जणव . एमावविहरइ तएणतेजुहिल्लिपामोक्खा पंचअणगाराबहुजणस्मअंतिए एयमसोच्चा अपमम रभगवंतएकदासमें पाडुमथुरानगरीयकी सहसाववनउद्यानवनखंडथकीनीसरेनीसरौने जनपददेशमाहिविहारप्रतेकरेविचरें । तेकालतेसमयनेवि अरिहंतरिष्टनेमिश्रीनेमिनाथ जिहासोरठदेशतिहाग्रावेयावीने सोरठदेशनेविषेसंयमें करी तपकरीयाप णीवात्माप्रते भावताकृताविचरेछे तिवारिघणालोकमाहोमाहिदूणेप्रकार कहेवा करप्ररूमेके एवंदणे प्रकार निचे हेदेवानु प्रियोअरिहंतअरिष्टनेमिश्रीनेमिनाथ सोरठदेशमाहितपसंजमेकरीवात्माप्रते भावतोछतोविचरेछएहवीवातसाभलीतिवारितेयुधि ष्टिरप्रमुखादिदेई पंचेमणगारपाचेसाधुचारित्रीया घणालोकनासमीपने विषे एअर्थएहवीवार्ताप्रतेसाभलीने माहोमाहिपाचे 端装業器調諧器蹤器器諾器結眾器装器然羊
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy