SearchBrowseAboutContactDonate
Page Preview
Page 1290
Loading...
Download File
Download File
Page Text
________________ REERNEYMAHHHHHHHHHEHRENEHERE मितिगम्यते संभग्ग त्यादिसभग्नानिमाकारोगोपुराणिचमतोल्य: यहालकाधमाकारोपरिस्थानविशेषा: चरिकाचनगरप्राकारातरे ष्टहस्तोमार्ग: तोरणानिचयस्या सातथापर्यस्तितानि पर्यसीसतानिसर्यतःक्षिप्तानीत्यर्थः प्रवरभवनानिधीग्टहाणिच भाडागाराणि कएणंसमाणेणंअमरकंकारायहाणीसंभग्गपायारागोपुरहालयं चरियंतोरणंपल्हत्थियंपवरभवणसि रिधरासरस्सरधरणियलेसणिवयातएणंसेपउणाहेरायाअमरकंकरायहाणिंसंभग्गजावपासित्ताभि रिकृष्णवासुदेवनरसौपने रूपे भूमिसंघातेपगानोघातकीधेछते अमरकंकानगरीएवीइके वीथई तेकहेछे संभग्गानिभागाछेप्रा कारगोपुराणिगढनीपोलिकमाडग्रहालका कातागढऊपरलाथानकविशेषपोलि ऊपरिलीपीठणीप्रमुखचरिकाक नगरगढना ग्रातरानेविषेपाठहाथनोमार्गपने गढविचालानु मागतोरणगढना एसर्वभागाचमरवांकानगरीनेविपे पल्हस्थियक एकठाकीधा छेसगलीदिशिथकीघाल्या प्रवरप्रधानभलाभवनघरसिरिघर श्रीलक्ष्मीनोभाडारनाघरसवपाडाळे असमरकंकानगरीनेविपएहवीय ईछतीयमरकंकानगरीसरसने शब्दं करी धसकीने ध्यवीतलने विपे पडीएतले सर्वलोकपचासघलाघरमात्रपद्या सर्व लोकरोवाला 諾語出米米米米出狀散器諾諾张朱洪
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy