SearchBrowseAboutContactDonate
Page Preview
Page 1284
Loading...
Download File
Download File
Page Text
________________ - 歌崇器端諾器繼識端器架浴器器 भेवारायत्तिक इति अस्माकंपद्मनाभस्य च बलवत्वादिइसंग्रामे वयंवाभवामःपद्ममाभोवानोभयेपासपीहसंयुगेत्राणमस्तीतिकृत्वाइति निश्चयंविधायसंग्रलग्नायोडुमितिथेपः अम्हे मोपउमनाभेरायत्तिकदृत्ति वयमेवेहरणेजयामोनपद्मनाभोजयति यदिखविषयेविजय देवएवंवयासौए एवंखलुदेवाणुप्पियाअभभेतुम्हेहिं अम्भणुणायासमाणा सणबद्धारहेतु रुटाजेणेव पउमणाहेरायातेणेवउवागच्छ इश्त्ता एवंवयासौअम्हेवापउमणाहेवा जावपडिसे हेइतएणसेकरहे वासुदेवेपंचपंडवंएवंवयासी जणंतुमभेदेवाणुप्पिया एवंवयंताअम्हेणोपउमणाहेरायत्तिकट्ट पउम पाचपाडवाष्णवासदेवप्रते इमकरताहयापूणे प्रकारे निये हे देवामियअम्हेतुम्हारियाझापाम्याछता सन्नहबवथईसंग्रामिक रथऊपरिचयाकृता जिहापदमनाभराजाछ तिहाचावीचाव्याने इमकहताङथा यह तथापदमनाभरानाइमकहीने पदमनाभसं घातयाकरिवाभणीलागा तिवारिपछोरण्यामध्यामाया धजाहेठोपाडीदिशोदिशियकीसंग्रामथकीनसापाछता तन्हारिपासिया व्यादमसाभलीने तिवारिते कृष्णवासुदेवपांचपाडवाप्रतेमकहतोहुमोजोतुम्हे हेदेवानुप्रियो मत कहोतो पोजहारणसं 器器器器器幾茶器茶茶器器器器聚器兼職器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy