SearchBrowseAboutContactDonate
Page Preview
Page 1213
Loading...
Download File
Download File
Page Text
________________ armanaKINERARENAKHIHENM EHEYE डुवियपुरिसेसद्दावेदश्त्ता एवंवयासौगच्छहणं तुममेदेवाणुप्पिया कपिल्लपुरणयरं सिंघाडगतिग चउक्कचच्चरमहापहेसु वासुदेवपामोक्खाणय रायसहस्साणं आवासेसुहत्थिखंधवरगयामहयार सणंउग्धोसेमाणार एवंवयहएवंखलु देवाणुप्पिया कल्लंपाउप्पभाए दुवयस्मरणोधूयाऐचुलणी एदेवीएअत्तयाएधट्टज्जुणसभगिणीए दोबइएरायवरकरणाए सयंवरेभविस्स इतंतुममेणं देवाणुष्मि बकयादेशकारीसेवकाते तेडावेतेडावीनेइमकहतोहो जायोतम्ह हेदेवानुप्रियो कापिल्यपुरनगरप्रते त्रिखूणासिंघोडाफलने प्राकारमार्गे विणिमार्गच्यारमार्गएकठामिले चाचरणामार्गएकठामिले राजाननाआविवाजावानामागैतिहामार्गाने विजई तथावलीकृष्णबासुदेवप्रमुखसगलाराजानना इनारानांयावासऊतारानेविषे जईतुम्ह हाथीयाउपरिचयाछता मोटेश्सादेकरी उपोषणाकरताछता दूमकाहिज्योपूणेप्रकारेनिचे निर्झरहेदेवानुप्रियोचगरनिवासीलोको तथारानानोकालिप्रभातहरिजउग्ये छतेद्रुपदराजानीपुत्रीनो चुलणीराणीनीअंगजातपुत्रीनो दृष्टानुनकुमरनीवहिननोद्रोपदीनामाकन्यानोद्रुपदराजानी वरप्रधान 卷業業器黑茶業养米养業装蒜器蒜器蒜蒸業器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy