SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ - SEMESTER त्तनिरन्तरदला अवाईपत्ता प्रवाचीनपत्ता अधोमुखपलाशा अवातीनपत्त्रावा वातोपहत दूपत्ता इतिविरहित च्छदानिज्डुयनरढपंडुरयपत्ता अपगतपुराणपाडुरपत्त्रा नवहरियभिसंतपत्तभारंघकारगंभीरदरिस णिज्जानवेनहरितेन भिसंतत्ति दीप्यमानेनपत्त्रभारेण दलचयेनाधकारा अंधकारवन्तोऽतएवगम्भीराय दृश्यन्ते येतेतथा उवनिग्गयनवतरुण पत्तपल्लव कोमल उज्जल चलंतकिसलयसुकुमालपवालसो हियवरंकुरग्गसिहरा उपनिर्गतैर्नवतरुणपत्त्रपल्लवैरत्यभिनवपत्त्रगुच्छ ः तथाकोमलोज्ज्वलैश्चलनिः किसलयैःपत्त्रविशेषैः तथासुकुमालप्रवालैः शोभितानि वराकुराण्यग्रशिखराणि येषानेतथा इहचाकुरप्रवालकिसलयपत्त्राणाद्यल्प वऱ्हा२तरादिकालकृतावस्थाविशेषाद्विशेषः सम्भाव्यतइति निचंकुसुमिया कुसुमपूरिताः निञ्चंमाइयामयूरिताः निञ्च लइया पल्ल विता: निञ्चथवया स्तवकवन्तः निञ्च गुलइया गुलावन्तः निञ्च गुच्छयाजातगुच्छाः यद्यपिस्तवक गुच्छयोरविशेषोनाम कोषेधीत स्तथापीहविशेषोभावनीयः निच जमलिया यमलतया समश्र णितयाव्यवस्थिताः निच जुलिया युगलतयास्थिताः निच्च विग्गमिया विशेषेणफलपुष्पभारेणनताः निचंपणमिया तथेयनंतुमारब्धाः निञ्च कुसुमिय माझ्यलवदूयथवदूयगुलुइयगोच्छियनमलियविणमि यपणमियसुविभत्ति पिंडिमंनविडिंसगधरा कोचित्कु सुमिताद्य कैकगुणयुक्ताः अपरेतुसमस्तगुणयुक्तास्ततः कुसुमिताश्चते इत्य वं 【蒸豬雜
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy