SearchBrowseAboutContactDonate
Page Preview
Page 1195
Loading...
Download File
Download File
Page Text
________________ 器端端器需點辦講業器蹤器喘装際柴哈比EARL भविस्सइत्तिकट्ट ताहिंइवाहिताहिंजावासासेदूपडिविसज्जेइतएणसेटुवएरायादयंसहावेइरत्ता एवंवयासौगच्छणंतुसंदेवाणुप्पिया बारवणयरिंतत्थणंतुमंकण्हं वासुदेवंसमुद्दविजयपामोक्वंद सदरारेवलदेवपामोक्व पंचमहावीरे उग्गसेणपामोक्ख सोलसरायसहस्से पज्जणपामोक्वात्रोत्र डुवायोकुमारकोडीयो संवपामोक्खाअोसहि दुहतसाहस्सोमो वीरसेणपायोक्खायो एकवीसवी रपुरिससाहसौत्रो सहसेणपामोक्खाअोछपण बलवगसाहस्सोयो अण यवहवेराइसरतलवरमा आसास्वनादीयेदेड्ने प्रतिविसर्जेमोकले तिवारपछीतेपदराजादूतप्रते तेडावेतेडावीने इमकक्षतोड्योजातु हेदेवानुप्रिवहेदूत हारिकानगरीमते तिहाजईतु कृष्ण वासुदेवप्रते समुद्र विजयप्रमुखादिदेई दसदसारदशभाईवलवंतबलिष्टले वलदेवप्रमुखयादि देईपाचमहावीरसुभटतेप्रते उग्रसेनराजायादिदेई सोलसहसरानानासहखसोलहजाररानानप्रते प्रद्य म्नकुमरादि साढीतीनकुमरनीकोडिएतलेसाढीतीनकोडिकुमरामते संवकुमरप्रमुखयादिदेइसाठि दुदातकुमराप्रतें वीरसेनप्रसुखादिदेई 辦都繼器路器器端諾論誰器器端米崇
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy