SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ पद्मरजःसमप्रभाश्चेतिविग्रहम्त पु पीतेष्वित्यर्थ: तयालात्तारमेनसर सरक्त किंशुकेन जपासुमनोभिः रक्तगंधुजीवकेन धुजीव पंच वर्गों भवतीतिरक्तत्वेन विशेष्यते जातिहिंगुल केनवर्गा रुद्रव्येगा सत्रिमपिभवतीति जात्याविशेषित' सरसकु कुमेननीरसंधिविपक्षित वर्णोपेतं नभवतीतिसरसमुक्त तथाउर भरणाः गण, गगसमायोगभिरेणरक्तेन इंद्रगोपको कीटविशेषस्तेनच समाप्रभावेषा तेतश्रातेपुरक्तेष्वित्यर्थः तथानर्हिगोमयूराः नीलरत्नविशेष: गुलिमायकद्रव्य गुरुचापयोः पचिविशेषयोः पिच्छंपतं भग' फोटविशे मष्पभेसु वरहिणणीलगुलियासुगचास पिच्छभिंगपत्तासगगोलप्पल गियरवसिरीसकुसु थकीजातिनो गहकीधोरे सरसननतत्कालना कुकुमतेोमरी उम्र गोगाउरो सगगगनो एरेनारुधिररातावेोमरि गीगोपममोलाजीय विशेषते सरिगो म भाकानि ऐजेहनेयेवर्णे सरीरातोमेवरूप यातागरातेययेयके चिवेनीतोपक शेवर हिगामोरनीपीछनीलनामारनिशेष नीलोगुलिकानीनोपकद्रव्यविशेष गुगधामपिछमूडा अनेघासगीयाविशेपजीवना पिच्छपासभिंगभमरानो पत्रमागमासगनामारयनिशेष नीलो उत्पल मननोनिकर परागनासह नपगिरीपनामावृतनाऊगुमफ BRE
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy