SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रा० ० इ० तीसरा भाग चिनवतानि वसासितानि [1] पूजाय रत-उवास-खारवेलसिरिना जीवदेह-सिरिका परिखिता [1] - (पंक्ति १५ वीं)... [ सु] कतिसमणसुविहितानं (नु-?) च सत-दिसानं [नु? ] जानिनं तपसि-इसिनं संघियनं [नु ?] [:] अरहत-निसीदिया समीपे पभारे वराकर-समुथपिताहि अनेक योजनाहिताहि प. सि. ओ "सिलाह सिंहपथ-रानिसि[.] धुडाय निसयानि १५. (पंक्ति १६ वीं )..........."घंटालक्तो x चतरे च वेडूरिक्गभे थंभे पतिठापयति [,] पान-तरिया सत सहसेहि [1] मुरिय-काल वोछिनं च चोयठिअंग-सतिकं तुरियं उपादयति [1] खेमराजा स वढराजा स भिखुराजा धमराजा पसंतो सुनंतो अनुभवंतो कलाणानि १६. १५.... 'सुकृति-श्रमणानां सुविहितानांशतदिशानां तपस्विऋषिणां सविनां [1] अर्हनिषीयाः समीपे प्राम्भारे क्राकरसमुत्थापिताभिरनेकयोजनाहृताभि........ शिलाभिः सिंहप्रस्थीयायै रारयै सिन्धुडायै निश्रयाणि १६.........."घण्टालक्तः [?], चतुरश्च च वैदूर्यगर्भान् स्तम्भान् प्रतिष्ठापयति [,] पञ्चसप्तशतसहस्रः [1] मौर्य कालव्यवच्छिमञ्च चतुःषष्टिकाङ्गसप्तिकं तुरीयमुत्पादयति [1] क्षेमराजः स वद्ध राजः स भिक्षुराजो धर्मराजः पश्यन् शृण्वबनुभवन् कल्याणानि x अथवा-घंटालीएह.
SR No.007289
Book TitlePrachin Jain Itihas Sangraha Part 03 Kaling Desh ka Itihas
Original Sutra AuthorN/A
AuthorGyansundar Maharaj
PublisherRatnaprabhakar Gyanpushpamala
Publication Year1935
Total Pages44
LanguageHindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy