SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः। पढ । प्रथमेंद्रके दश १०००० नवति ९०००० वर्ष सहस्रायुष्यं जघन्यमितरत् तत् उपरि वक्ष्यमाणं सर्व ज्येष्ठं नवतिलक्षं असंख्यपूर्वाणां कोट्यश्च ॥ १९८॥ सायरदसमं तुरिये सगसगचरमिंदयम्हि इगि तिण्णि । सत्त दसं सत्तरसं उवही बावीस तेत्तीसं ॥ १९९ ॥ सागरदशमं तुरीये स्वकस्वकचरमेंद्रके एकं त्रीणि । सप्त दश सप्तदश उदधयः द्वाविंशतिः त्रयस्त्रिंशत् ॥ १९९ ॥ सायर । तुरीये चतुर्थे, उदधयः सागरोपमाणि इत्यर्थः । शेष छायामात्रमेवार्थः ॥ १९९॥ आदी अंतविसेसे रूऊणद्धाहिदम्हि हाणिचयं । उबरिम जेहं समयेणहियं हेट्ठिमजहण्णं तु ॥२०० ।। आदिः अंतविशेषे रूपोनाद्धाहित हानिचयं । उपरिमं ज्येष्ठं समये नाधिकं अधस्तनजघन्यं तु ॥ २० ॥ आदी.। आदिः सागरदशमांशादिकं १।३।७।१०।११२२ अंते एकसागरोपमादौ १।३।७।१०।१७।२२।३३ यथायोग्यं समच्छेदेन स्फेटिते तत्तत्पृथ्वीनां हानिचयौ स्यातां ।२।४।२७।५।११ कथितायःप्रमाणपटलत्रयं मुक्त्वा प्राक्तनपटलसहितरूपोनतत्तत्पटलानां ९।११।९।७।५।३।१ प्रतिपृथ्वि .एतावदेतावदायुश्चये ।२।४।३।७।५।११ एकादिपटलानां कियदायुरिति संपात्य यथायोग्यमपवर्त्य गुणिते तत्तत्पटलानामायुश्चर्य भवति । २ ।६।५।११ एतच्चये प्राक्तनप्राक्तनस्थितौ संयोजिते तत्तत्पटलानामुत्कृष्टायुःप्रमाणं स्यात् । उपरिमज्येष्ठं ९०००० इत्यादि समयेनाधिकं चेत् अधस्तनाधस्तनजघन्यं स्यात् ॥ २०० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy