SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः। श्वादिकुथितातिगंधां शनैरल्यां मृत्तिकां विभुंजते । घर्मभवा वंशादिषु असंख्यगुणिताशुभां ततः ॥ १९२ ॥ सादि । श्वादिकुथितादतिदुर्गधां शनैरल्यां मृत्तिकां विभुंजते धर्मभवा वंशादिषु ततः असंख्यगुणिताशुभां मृत्तिकां विभुंजते ॥ १९२ ॥ अथ तदाहारदुःखकरणसामर्थ्य वर्णयति;पढमासणमिह खित्तं कोसद्धं गंधदो विमारेदि । कोसद्धद्धहियधराट्ठियजीवे पत्थरक्कमदो ॥ १९३ ॥ प्रथमाशनमिह क्षिप्तं क्रोशाध गंधतो विमारयति । कोशार्धाधिकधरास्थितजीवान् प्रस्तरक्रमतः ॥ १९३ ॥ पढमा । प्रथमपृथ्वीप्रथमपटलाशनं इह मनुष्यक्षेत्रे क्षिप्त चेत् कोशाध गंधतो विमारयति । कोशार्धार्धाधिकधरास्थितान् जीवान ततःपरं प्रस्तरक्रमतः विमारयति ॥ १९३॥ अथ एतैर्दु:खसाधनैम्रियते किमित्याशंकायामाह;ण मरंति ते अकाले सहस्सखुत्तोवि छिण्णसव्वंगा। गच्छति तणुस्स लवा संघादं सूदगरसेव ॥ १९४ ॥ न म्रियते ते अकाले सहस्रकृत्वोपि छिन्नसागाः । गच्छंति तनोः लवाः संघातं सूतकस्येव ॥ १९४ ॥ ण मरंति । छायामात्रमेवार्थः ॥ १९४ ॥ अथैतैर्दुःखसाधनैः सर्वदा सर्वे दुःखमामुवंति किमित्यत्राह;तित्थयरसंतकम्मुवसग्गं णिरए णिवारयति सुरा । छम्मासाउगसेसे सग्गे अमलाणमालंको॥ १९५ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy