SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे पंचमभागप्रमाणा निरयाणां भवंति संख्यविस्ताराः । शेषचतुः पंचभागा असंख्यविस्ताराणि नरकाणि ॥ १६७॥ ७४ पंचम | पंचमभागप्रमाणा ३०००००० नरकाणां भवंति संख्येयविस्ताराः ६००००० तच्छेषचतुः पंचभागाः २४००००० असंख्येयविस्ताराणि नरकाणि संख्येयविस्तारेषु ६००००० इंद्रकापनयने १३ कृते ५९९९८७ अवशिष्टानि संख्येयविस्तारप्रकीर्णकानि भवति । असंख्येयविस्तारेषु २४००००० श्रेणीबद्धा ४४२० पनयने कृते २३९५५८० शेषाणि असंख्येयविस्तारप्रकीर्णकानि भवंति प्रत्येकं द्वितीया दिपृथिव्यां समस्ते च धने एवमेवमानेतव्यं ॥ १६७ ॥ अथ संख्याता संख्यातयोर्नियतत्वं प्रदर्शयन्नाह; - इंदयसेढीबद्धा पइण्णयाणं कमेण वित्थारा । संखेज्जमसंखेज्जं उभयं च य जोयणाण हवे ॥ १६८ ॥ इंद्रकश्रेणीबद्धप्रकीर्णकानां क्रमेण विस्ताराः । संख्येयमसख्येयमुभयं च च योजनानां भवेत् ॥ १६८ ॥ इंद | छायामात्रमेवार्थः ॥ १६८ ॥ अद्रद्रत्वं विशेषयति ; --- माणुसखेत्तपमाणं पढमं चरिमं तु जंबुदीवसमं । उभयविसेसे रूऊणिंदयभजिदम्हि हाणिचयं ॥ १६९ ॥ मानुषक्षेत्रप्रमाणं प्रथमं चरमं तु जंबूद्वीपसमम् । उभयविशेषे रूपोनेंद्रकभक्ते नित्रयं ॥ १६९ ॥ माणुस । मानुषक्षेत्रप्रमाणं ४५००००० प्रथमेंद्रक प्रमाणं चरमेंद्र कं जंबूद्वीप १००००० समं उभयोर्विशेषे शोधने ४४००००० रूपन्यूनेंद्रक
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy