SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७० त्रिलोकसारे उज्ज । उज्वलितः प्रज्वलितः संज्वलितः संप्रज्वलितनामा च तृतीयायां ९ आरा मारा तारा चर्चा च तमकी च ॥ १५७ ॥ घाडा घडा चउत्थे तमगा भमगा य झसग अद्धिंदा । तिमिसा य पंचमे हिमवद्दललल्लगितयं छठे ॥१५८॥ घाटा घटा चतुर्थी तमका भ्रमका च झषगा अंधेद्रा । तिमिश्रा च पंचम्यां हिमवादलिलल्लकत्रितयं षष्ठ्याम् ॥ १५८ ॥ घाडा । घाटा घटा चतुर्थी ७ तमका भ्रमका च झषका अंधेद्रा तिमिश्रा च पंचम्यां ५ हिमवादलिलल्लक्यः इति त्रयं ३ षष्ठ्यां ॥१५८॥ ओहिट्ठाणं चरिमे तो सीमंतादिसेढिबिलणामा । पुवादिदिसे कंखापिवास महकंख अइपिवासा य॥१५९॥ अप्रतिस्थानं चरमे ततः सीमंतादिश्रेणिबिलनामानि । पूर्वादिदिशायां कांक्षा पिपासा महाकांक्षा अतिपिपासा च ॥१५९॥ ओहि । अवधिस्थानं अप्रतिष्ठितस्थानं वा चरमे चरमायां । ततः सीमंतादिश्रेणिविलनामानि । धर्मायाः पूर्वादिदिशायां कांक्षा पिपासा महाकांक्षा अतिपिपासा च ॥ १५९ ॥ अथोत्तरार्धस्य पातनिकां गर्भीकृत्य गाथात्रयमाह;वंसतदगे अणिच्छा अविज महणिच्छ महअविज्जा य । तत्ते दुक्खा वेदा महदुक्ख महादिवेदा य ॥ १६०॥ वंशाततके अनिच्छा अविद्या महानिच्छा महाऽविद्या च । तप्ते दुःखा वेदा महादुःखा महादिवेदा च ॥ १६० ॥ वंस । वंशायास्ततकेंद्र के अनिच्छा अविद्या महानिच्छा महाविद्या च । मेघायाः तप्तेंद्रके दुःखा वेदा महादुःखा महावेदा च ॥ १६० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy