SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ लोकसामान्यधिकारः । अंजनमूलिका अंका स्फटिका चंदना सर्वार्थका बकुला । शैलाया च सहस्रा एकैका लोकचरमगता ॥ १४८ ॥ ६७ अंजण । अंजनमूलिका अंका स्फटिका चंदना सर्वार्थका बकुला शै-लाख्याच सहस्रप्रमिता एकैका लोकचरमगताः ॥ १४८ ॥ अथ द्वितीयादीनां बाहुल्यमाह; - बत्तीसमट्टवीसं चउवीसं वीस सोलसद्वाणि । मिछ पुढवीणं सहस्समाणेहिं बाहुलियं ॥ १४९ ॥ द्वात्रिंशदष्टाविंशतिः चतुर्विंशतिः विंशतिः षोडशाष्टौ । अधस्तनषट्पृथ्वीनां सहस्रमानैः बाहुल्यं ॥ १४९ ॥ बत्तीस । द्वात्रिंशदष्टाविंशतिः चतुर्विंशतिः विंशतिः षोडशाष्टौ अध-स्तनषट्पृथ्वीनां योजनसहस्रबाहुल्यम् ज्ञेयम् ॥ १४९ ॥ अथ तासु स्थितपटलानां स्थानान्याह ;सत्तमखिदिबहुमज्झे बिलाणि सेसासु अप्पबहुलोत्ति । हेब्रुवरिं च सहस्सं वज्जिय पडलक्कमे होति ॥ १५० ॥ सप्तमक्षितिबहुमध्ये बिलानि शेषासु अब्बहुलांतं । अध उपरि च सहस्रं वर्जयित्वा पटलक्रमेण भवति ॥ १५० ॥ सत्तम । सप्तमक्षितिबहुमध्ये बिलानि शेषासु अब्बहुल भागपर्यंतं अधउपरि च सहस्रयोजनं वर्जयित्वा पटलक्रमेण भवंति ॥ १५० ॥ अथ प्रथमादीनां विलसंख्यामाह; - तीसं पणुवीसं पण्णरसं दस तिष्णि पंचहीणेक्कं । लक्खं सुद्धं पंच य पुढवीसु कमेण णिरयाणि ॥ १५१ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy