SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः। oramananews युपरितननवभूमिव्यासमानीय १९ ३० ३७५३१७२७ १७ १७५७ दिव. डोपरितना व्यासे १ समच्छेदेन मध्यमैकरज्जु स्फेटयित्वा १२ उभयभागस्यैतावति १२ एकभागस्य किमिति त्रैराशिकं कृत्वा अर्धिते ६ अधो दिवड्डसदृशत्रिभुजभूमिः ॐ अधोदिवड्डोपरिमव्यासं समच्छिन्नत्रिरज्ज्वां ॐ' स्फेटयित्वा अर्धिते ७ बहिः सूचीभूमिः ॥ ११०॥ अथ त्रिभुजोदयार्थ गाथाद्वयमाह;रज्जुदुगहाणिठाणे आहुदओ जदीह एक्किस्से । किमिदि तिरासियकरणे फलं दलूणं तिबाहुदओ ११९ रज्जुद्धिकहानिस्थाने अर्धचतुर्थोदयो यदीह एकस्य । किमिति त्रैराशिककरणे फलं दलोनं त्रिबाहूदयः ॥ ११९ ॥ रज्जु। रज्जुद्धिकहानिस्थाने अर्धचतुर्थोदयो ३ यदि तदैकस्य १ किमिति त्रैराशिककरणे फलं दलदिवड्डयोः ३ ३ प्रणिधिक्षेत्रद्वयोदयः तत्फलं है समच्छिन्नदलन्यूनं ५ दिवड्डसदृशत्रिबाहूदयः ॥ ११९ ॥ . तिभुजुदयूणुहयुच्चं सूईखेत्तस्स भूमिमुहसेसे । भूमीतप्फलहीणं चउरस्सधराफलं सुद्धं ॥ १२० ॥ त्रिभुजोदयोनमुभयोच्चं सूचीक्षेत्रस्य भूमिमुखशेषे । भूमितत्फलहीनं चतुरस्रधराफलं शुद्धम् ॥ १२० ॥ तिभुजु । त्रिभुजोदयेन ४ ऊनः समुच्छिन्नदिवड्डोदयः , बहिः सूचीक्षेत्रस्योदयः भूमिमुखयोः ॐ शेषभूमिः ॐ तत्फलहीनं शुद्धं चतुरस्रधराफलं भवति । समच्छिन्नत्रिरज्जु २७ द्वितीयदिवड्डोपरितनव्यासे ४ अपनीय अवशिष्टे ७ अर्धिते ७ अंतस्त्रिभुजभूमिः तत्र तत्र व्यासे ३५ ३.१ २७ २३ तत्रिरज्जु २१ मपनीय १४१ अर्धिते ७५ ॐ ॐ तत्त
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy