SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । ―――――― अथ तद्विरीणां वर्ण परिमाणं च प्रतिपादयति ;अंजणदहिकणयणिहा चुलसीदिदहेक्कजोयणसहस्सा । वडा वासुदएणय सरिसा बावण्णसेलाओ ॥ ९६८ ॥ अंजनदधिकनकनिभाः चतुरशीतिदशैकयोजनसहस्राः । वृत्ताः व्यासोदयेन सदृशाः द्वापंचाशच्छैलाः ॥ ९६८ ॥ ३८९ अंजण | अंजनादयस्त्रयः पर्वताः यथासंख्यं अंजनदधिकनकाभाः तेषां प्रमाणं चतुरशीतिसहस्र ८४००० दशसहस्रै १०००० कसहस्र १००० योजनानि । ते च वृत्ताः व्यासोदयेन सदृशाः सर्वे मिलित्वा द्वापंचाशच्छैला ५२ भवंति ॥ ९६८ ॥ इदानीं तद्वापीनां नामानि गाथाद्वयेनाह ; - गंदा गंदवदी पुण णंदुत्तर णंदिसेण अरविरया । गयवीदसोगविजया वईजयंती जयंती य ॥ ९६९ ॥ नंदा नंदवती पुनः नंदोत्तरा नंदिषेणा अरविरजे । गतवीतशोकाविजयाः वैजयंती जयंती च ॥ ९६९ ॥ णंदा । नंदा नंदवती पुनर्नदोत्तरा नंदिषेणा अरजा विरजा गतशोका वीतशोका विजया वैजयंती जयंती च ॥ ९६९ ॥ अवराजिदा य रम्मा रमणीया सुष्पभा य पुव्वादी । रयणतडा लक्खपमा चरिमा पुण सव्वदोभद्दा ॥ ९७० ॥ अपराजिता च रम्या रमणीया सुप्रभा च पूर्वादितः । रत्नतट्यः लक्षप्रमाः चरमा पुनः सर्वतोभद्रा ॥ ९७० ॥ अवरा | अपराजिता च रम्या रमणीया सुप्रमा च चरमा पुनः सर्वतो भद्राः । एताः सर्वा रत्नतट्यो लक्षयोजनप्रमिताः पूर्वदिग्भागादितो ज्ञातव्या: ॥ ९७० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy