SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । कालमहकाल पउमा पुंडरियो माणुसुत्तरे सेले । चक्खुमसुचक्खुमा सिरिपहधरं पुक्खरुवहिम्हि ॥ ९६२ ॥ कालमहाकाल पद्मः पुंडरीकः मानुषोत्तरे शैल । चक्षुष्मचक्षुष्माणौ श्रीप्रभवरौ पुष्करोदधौ ॥ ९६२ ॥ ३८७ काल । कालोदकसमुद्रे नाथौ कालमहाकालौ पुष्करार्धे मानुषोत्तरे चाधीशौ पद्मपुंडरीकौ पुष्करद्वीपे द्वितीयार्थे प्रभू चक्षुष्मसुचष्माणौ पुष्करोदधौ नाथ श्रीप्रश्रीधरौ स्यातां ॥ ९६२ ॥ वरुणो वरुणादिपहो मज्झो मज्झिमसुरो य पंडुरओ । पुप्फादिदंत विमला विमलप्पह सुप्पहा महप्पहओ ९६३ वरुणो वरुणादिप्रभो मध्यः मध्यमसुरः च पांडुरः । - पुष्पादितः विमलो विमलप्रभः सुप्रभः महाप्रभः ॥ ९६३ ॥ वरुणो । वारुणीद्वीपे नाथौ वरुणवरुणप्रभौ, वारुणी समुद्रे नाथ मध्यमध्यमदेव, क्षीरद्वीपे नाथौ पांडुरपुष्पदंतौ, क्षीरसमुद्रे नाथ विमलविमलप्रभौ, घृतद्वीपे नाथ सुप्रभमहाप्रभो ॥ ९६३ ॥ कणय कणयाह पुण्णा पुण्णप्पहा देवगंधमहागंधा । तो मंदी दिपहो मद्दसुभद्दा य अरुण अरुणपद्दा ९६४ कनकः कनकामः पुण्यः पुण्यप्रभो देवगंधमहागंधौ । ततो नंदी नंदिप्रभः भद्रसुभद्रौ च अरुणः अरुणप्रभः ॥ ९६४ ॥ कणय | घृतसमुद्रे प्रभू कनककनकप्रभौ, क्षौद्रद्वीपे प्रभू पुण्यपुण्यप्रभौ क्षौद्रसमुद्रे प्रभू देवगंधमहागंधौ । ततो नंदीश्वरद्वीपे प्रभू नंदीनंदिप्रभौ नंदीश्वरसमुद्रे प्रभू भद्रसुभद्रौ, अरुणद्वीपे प्रभू अरुणारुणप्रभौ ॥ ९६४ ॥ ससुगंध सव्वगंधो अरुणसमुद्दम्हि इदि पहू दो हो । दीवसमुद्दे पढमो दक्खिणभागम्हि उत्तरे बिदियो ९६५
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy