SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । ३७५ vvvvvvvvvr. तत्र तत्र निजनिजचरमदीर्घत्वं स्यात् । गाथाद्वयमेव विवरयति-धातकीखंडव्यासे ४ ल. गिरियुक्तभद्रशालद्वये २२५१५८ अपनीते विदेहस्य पूर्वापरप्रांतयोः क्षेत्रं स्यात्। १७४८४२ अस्मिन्नर्धितर्धेप्रांत क्षेत्रं स्यात् ८७४२१ अस्मिन् पुनर्वक्षारचतुष्टयव्यासं ४००० विभंगत्रयव्यासं ७५० देवारण्यव्यासं च ५८४४ सर्व मेलायित्वा १०५९४ अपनीते शेषं विदेहस्यैकप्रतिशुद्धक्षेत्रव्यासः स्थात् ७६८२७ एतं धृत्वा देशाष्टकस्य ८ एतावति क्षेत्रे ७६८२७ एकस्य देशस्य किमिति संपात्य भक्ते कच्छाया व्यासः स्यात् ९६०३३ अत्र समच्छेदेनांशांशिनोर्मेलनं कृत्वा ७६८२७ अमुं विक्खंभवग्गेत्यादिना करणिं कृत्वा ५९०२३४४९२९० मूलं गृहीत्वा २४२६४८ भक्ते कच्छाव्यासपरिधिः स्यात् ३०३६८१ अस्मिन्नंशांशिनोः समच्छेदनमेलने कृत्वा ६०७३७ एकभागस्यै १ तावत्परिधौ ६०७३७ द्वयो २ र्भागयोः किमिति संपात्य ६०७३।२ पश्चात् पर्वतानां समव्यासत्वेन वृद्ध्यभावात् तच्छलाकाः १६८ धातकीखंडसर्वशलाकासु ३८० अपनी. यावशिष्टाः क्षेत्रशलाकाः २१२ स्युः । एतावतीनां शलाकानां २१२ एतावति वृद्धिक्षेत्रे ६०७३.७।२ एतावद्विदेहशलाकानां ६४ किमिति संपातिते विदेहसर्ववृद्धिक्षेत्रं स्यात् ६०७३।२।६४ उभयोः प्रांतयोरेतावति वृद्धिक्षेत्रे ६०७३२१२।६४ एकस्मिन् प्रांते १ किमिति संपातिते कच्छाया अंत्यायामवृद्धिक्षेत्रं स्यात् ६०७३ अस्मिन् मुखभूमिसमासार्धमिति न्यायेनाधीकृत्य ६०७३,७।२।६४।१ यथायोग्यमपवर्तिते ६०७३४१३२ बत्तीसगुणा तेहिं वड्डीति गाथोक्तं स्यात् । पुनभ्यामपवर्तिते १६ गुणयित्वा ६७१.९९२ भक्ते कच्छाया मध्यायाभवृद्धिक्षेत्रं स्यात् ४५८३३९६ अस्मिन् कच्छाया आद्यायामे ५०९५७०३९३ युक्ते मध्यायामो भवति ५१४१५४३६६ अस्मिन् पुनस्तदेव वृद्धिक्षेत्रे युक्ते कच्छाया बाह्यायामः स्यात् ५१८७३८ १३६ सांप्रतं वक्षारव्यासं १००० विक्खंभवग्गेत्यादिना कराणं कृत्वा १००००००० मूले गृहीते २१२१२..
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy