SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। __ अथ तैः प्रवर्तितकालमाह;उसहदुकाले पढमदु सत्तण्णे सत्त सुविहिपहुदीसु । पीडो संतिजिणिंदे वीरे सञ्चइसुदो जादो ॥ ८३७ ॥ बृषभद्विकाले प्रथमद्वौ सप्तान्ये सप्त सुविधिप्रभृतिषु । पीठः शांतिजिनेद्र धीरे सत्यकिसुतो जातः ॥ ८३७ ॥ उसह । वृषभाजितयोः काले प्रथमद्वितीयौ भवतः ततः परमन्ये सप्त सप्त सुपुष्पदंतादिजिनकालेषु च भवंतीति । पीठः शांतिजिनेंद्रकाले स्यात् । सत्यकिसुतो वीरजिनेंद्रकाले जातः ।। ८३७ ॥ ___ अथ तेषां शरीरोत्सेधमाह;पणसय पण्णूणसयं पंचसु दसहीणमट्ठ चउवासं । तकायधणुस्सेहो सच्चइतणयस्ससत्तकरा ॥ ८३८॥ पंचशतं पंचाशदूनशतं पंचसु दशहीनं अष्ट चतुर्विशतिः । तत्कायधनुरुत्सेधः सत्यकितनयस्य सप्तकरः ॥ ८३८ ॥ पण । तेषां शरीरोत्सेधः क्रमेण पंचशतचापानि ५०० तान्येव पंचाशदूनानि ४५० शतचापानि १०० ततः परं पंचसु दशहीनानि । ९०८०७०।६०५०। अष्टाविंशतिचापानि २८ चतुर्विंशतिचापानि २४ सत्यकतनयस्य तु सप्त हस्ताः स्युः ॥ ८३८ ॥ अथ तेषामायुष्यमाह;तेसीदिगिसत्तरि बिगि लक्खा पुव्वाणि वास लक्खाओ चुलसीदि सट्ठि दसु दसहीणदलिगि वस्सणवसही। यशीतिरेकसप्ततिः द्वयेकं लक्षपूर्वाणि वर्षलक्षानि । चतुरशीतिः षष्ठिः द्वयोः दशहीनदीलैक वर्षनवषष्ठिः ८३९ २२
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy