SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३२८ त्रिलोकसारे सदल । अंतिमांतरं तु समा त्रयैकपक्षाष्टमासोनं दलसहितद्विशतं २५० व. ३ प १ मा ८ शेष २४६ मास ३ प १ पूर्वोक्तमंतरं सर्व मोक्षमोक्षातरं ज्ञातव्यं । एतदेव स्वकीयस्वकीयायुहीनं चेत् जिनांतरं स्यात् ॥८११॥ वीरजिणतित्थकालो इगिवीससहस्सवास दुस्समगो। इह सो तेत्तियमेत्तो अइदुस्समगोवि मिलिदव्वो।।८१२॥ वीरजिनतीर्थकालः एकविंशतिसहस्रवर्षाणि दुःषमः । इह सः तावन्मात्रः अतिदुःषमकोपि मेलयितव्यः ॥ ८१२ ॥ वीर । दुःषमाख्यः वीरजिनतीर्थकालः एकविंशतिसहस्रवर्षाणि २१००० इहातिदुःषमाख्यः । स प्रसिद्धोपि तावन्मात्र २१००० एव मेलयितव्यः ॥ ८१२ ॥ तदिए तुरिए काले तिवासअडमासपक्खपरिसेसे । वसहो वीरो सिद्धो पुव्वे तित्थेयराउस्सं ॥ ८१३ ॥ तृतीये तुर्ये काले त्रिवर्षअष्टमासपक्षपशेिषे । वृषभो वीरः सिद्धः पूर्वे तीर्थकारायुष्यं ॥ ८१३ ॥ तदिए । तृतीये चतुर्थे काले त्रिवर्षीष्टमासैकपक्षावशेषे सति यथासंख्यं वृषभो वीरजिनश्च सिद्धिमगमत् । पूर्वपूर्वतीर्थांतरे उत्तरतीर्थकरायुष्यं तिष्ठतीति ज्ञातव्यं । वीरजिनमुक्तेरवशेषकालं व ३ मा ८५१ पार्श्वभट्टारकांतरे २४६ मास ३ प १ मेलयित्वा २५० अस्माद्यथायोग्यं सर्वेष्वंतरेषु मिलितेष्वेकाकोटीकोटिसागरोपमं भवति ॥ ८१३ ॥ इदानीं जिनधर्मोच्छित्तिकालं दर्शयति;पल्लतुरियादि चय पलंतचउत्थूण पादपरकालं । ण हि सद्धम्मो सुविधीदु संतिअंते सगंतरए ॥ ८१४ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy