SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे त्रिंशद्दशैकलक्षाणि पंचनवतिचतुरशीतिपंचपंचाशत् । त्रिंशत् दशैकसहस्रं शतं द्वासप्ततिसमाः क्रमशः || ८०६ ॥ ३२६ तीस । त्रिंशल्लक्षाणि ३० दशलक्षाणि १० एकलक्षाणि । तत उपरि पंचनवतिसहस्राणि ९५००० चतुरशीतिसहस्राणि ८४००० पंचपंचाशत् सहस्राणि ५५००० त्रिंशत्सहस्राणि ३०००० दशसहस्राणि १०००० एकसहस्राणि १००० शतं १०० द्वासप्ततिः ७२ एतानि क्रमशो वर्षाणि स्युः ॥ ८०६ ॥ इदानीं तीर्थकराणा मंतराणि गाथासप्तकेनाहः - उवहीण पण्णकोडी सतिवासडमासपक्खया पढमं । अंतरमेत्तो तीसं दस णव कोडी य लक्खगुणा ॥ ८०७ ॥ उदधीनां पंचाशत्कोटिः सत्रिवर्षाष्टमासपक्षकः प्रथमं । अंतरमितः त्रिंशत् दश नव कोटिश्च लक्षगुणा ॥ ८०७ ॥ उa | प्रथममंतरं पंचाशत्कोटिलक्षसागरोपमाणि ५० को ला त्रिवर्षा ३ अष्ट मासौ ८ एकपक्ष १५ सहितानि, इत उपरि क्रमेण त्रिंशत्कोटिलक्षसागरोपमाणि ३० दशकोटिलक्षसागरोपमाणि १० नवकोटिलक्षसागरोमाणि ९ को. ल. सा. ॥ ८०७ ॥ दसदसभजिदा पंचसु तो कोडी सायराण सदहीणा । छव्वीससहस्ससमा छावट्टीलक्खएणावि ॥ ८०८ ॥ दश दश भक्तानि पंचसु ततः कोटिः सागराणां शतहीना । षट्विंशसहस्रसमा षट्षष्टिलक्षकेनापि ॥ ८०८ ॥ दश । तत उपरि पंचस्वंतरेषु प्रमाणानि प्राक्तननवकोटिलक्षसागरोपमाण्येव दश दश भक्तानि ९०००० को सा. ९००० को सा० ९०० को
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy